Book Title: Jain Darshannu Tulnatmak Digdarshan
Author(s): Hiralal R Kapadia
Publisher: Nemi Vigyan Kastursuri Gyanmandir
View full book text
________________
६२
ત્રાંક
५७
डशनव मेदाः
सम्यक्त्वमिथ्यात्वतदुभयानि कषायनो
कषायावनन्तानुबन्ध्यप्रत्याख्यानावरणसज्ज्वलन विकल्पाश्रचैकशः क्रोधमानमायालोमा हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदाः । ८-१० ।
૧૬
मत्यादीनाम् । ८-9 |
५- ५९ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचला स्त्यानगृद्धिवेदनीयानि च । ८-८ ।
૫૯
९०
૧
૬૩
પરિશિષ્ટઃ સમર્થક ઉલ્લેખા
१७
સ્ત્ર
ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च । २-४ । दानादीनाम् । ८- १४ |
सदसद्वेद्ये । ८-९ ।
गतिजातिशरीराङ्गोपाङ्ग निर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्य गुरुल धूपघातपराधातायपाद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीर त्रससुभगसुस्वरशुभसूक्ष्मपर्याप्त स्थिरादेययशांसि सेतराणि तीर्थकृत्खं च । ८-१२ ।
उच्चैर्नीचैश्च । ८-१३ ।
औपपातिक चरमदेोत्तमपुरुष सङ्ख्ये य वर्षायुषोऽनपदर्त्यायुषः । २-५२ |
नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्यनन्तानन्तप्रदेशाः । ८- २५ ।

Page Navigation
1 ... 77 78 79 80 81 82