Book Title: Jain Darshannu Tulnatmak Digdarshan
Author(s): Hiralal R Kapadia
Publisher: Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 79
________________ ६२ ત્રાંક ५७ डशनव मेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनो कषायावनन्तानुबन्ध्यप्रत्याख्यानावरणसज्ज्वलन विकल्पाश्रचैकशः क्रोधमानमायालोमा हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदाः । ८-१० । ૧૬ मत्यादीनाम् । ८-9 | ५- ५९ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचला स्त्यानगृद्धिवेदनीयानि च । ८-८ । ૫૯ ९० ૧ ૬૩ પરિશિષ્ટઃ સમર્થક ઉલ્લેખા १७ સ્ત્ર ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च । २-४ । दानादीनाम् । ८- १४ | सदसद्वेद्ये । ८-९ । गतिजातिशरीराङ्गोपाङ्ग निर्माणबन्धनसङ्घातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्य गुरुल धूपघातपराधातायपाद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीर त्रससुभगसुस्वरशुभसूक्ष्मपर्याप्त स्थिरादेययशांसि सेतराणि तीर्थकृत्खं च । ८-१२ । उच्चैर्नीचैश्च । ८-१३ । औपपातिक चरमदेोत्तमपुरुष सङ्ख्ये य वर्षायुषोऽनपदर्त्यायुषः । २-५२ | नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्यनन्तानन्तप्रदेशाः । ८- २५ ।

Loading...

Page Navigation
1 ... 77 78 79 80 81 82