SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ સમર્થક ઉથલે છે જવાંક ७० ७७ -७८ 10 સૂત્ર औदारिकवैकियाहारकतैजसकार्मणानि शरीराणि।२-३७। अविग्रहा जीवस्य । २-२८ । विप्रहगतो कर्मयोगः । २-२६ । सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः । १-१ । तत्त्वार्थश्रखानं सम्यग्दर्शनम् । १-२ । जीवाजीवास्रवबन्धसंवरनिरामोक्षास्तत्त्वम् । १-४ । मतिश्रुतावधयो विपर्ययश्च । १-३२ । प्रमाणनयैरधिगमः । १-६।। तत् प्रमाणे । १-१० । माघे परोक्षम् । १-११ । प्रत्यक्षमन्यत् । १-१२ । नामस्थापनाद्रव्यभाषतस्तन्यासः । १-५ । प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा । ७-८ । देशसर्वतोऽणुमहती । ७-२ । मैत्रीप्रमोदकारुण्यमाभ्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु । ७-६। मानवनिरोधः संवरः । ९-१। स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः । ९-२। तपसा निर्जरा च । ९-३। १०॥ १०७ ૧૦૮ ૧૧૦ १११
SR No.022558
Book TitleJain Darshannu Tulnatmak Digdarshan
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1968
Total Pages82
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy