Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 107
________________ प्रशंसित-वन्तस्तादृशं विश्वव्यापि व्यक्तित्वं धारयतां तेषां तुलनां साहित्यक्षेत्रे साधुताक्षेत्रे च व्यतीते वर्षसहस्रे न कोऽपि कर्तुं समर्थो जातः । काव्य, व्याकरणं, छन्दः, अलङ्कारः, इतिहासः, पुराणं, कोशः, चरितं, योगः, अध्यात्म, त्यागः, तपः, ध्यानं, सदाचारः, संयमः, राजकल्याणं, लोककल्याणम् - इत्येतेषु विभिन्नक्षेत्रेषु समकालमेव प्रायः सप्ततिं वर्षाणि यावद् यादृशं च वैशिष्ट्यपूर्ण चिरञ्जीवि च कार्यं तैः कृतं तादृशं तावच्च न केनाऽपि कृतम् । हेमचन्द्राचार्या नाम सद्गुणानां जीवन् पर्यायः । औदार्य, गाम्भीर्य, निर्भयत्वं, सूक्ष्मदर्शित्वं, समयौचित्यं, परोपकारित्वं, जितेन्द्रियत्वं, त्यागः, तपश्चरणं, संयमः, शुचित्वं, स्वधर्मवात्सल्यं, परमतसहिष्णुता, तर्कपाटवं, समन्वयत्वं, सर्वग्राहित्वमित्याद्यगण्यगुणानां श्रेष्ठं स्वरूपं तेषां जीवने पदे पदे प्रकटितं भवति । तेषां हृदयं तथा कारुण्यपूर्णमासीत् यथा तत्प्रभावात् तेषां सम्पर्क प्राप्तस्य विरोधिनो द्वेषिणो वाऽपि जनस्य हृदयं पश्चात्तापेनाऽऽर्द्र भवति स्म । गूर्जरदेशस्येतिहासे सुख-समृद्धि-संस्कारितादीनाश्रित्य चौलुक्यानां युग एव सुवर्णयुगः । तस्य च पराकाष्ठा द्वयोर्नृपश्रेष्ठयोः सिद्धराजराजसिंह-कुमारपालयोः शासनकाले समागता । तयोश्च द्वयोरपि नृपयोर्मार्गदर्शनं कृत्वा सत्पथे प्रवर्तकास्तु हेमचन्द्राचार्या एव । अतश्चौलुक्यानां सुवर्णयुगो हैमयुग इत्यप्युच्यते । (- डो. रमणलाल ची. शाहः, जैनदर्शनविद् गूर्जरसाहित्यकारश्च) 98 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118