Book Title: Hayatakhat Kavya Satik Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ 18 अनुसन्धान ३६ बुधः कीदृशः ? - गोट: - गवा हरिदश्वेनाऽटति गच्छतीति गोट: बुधः । गौरिन्द्रिये हये चापे सूर्ये पृथ्व्या(व्य)ङ्गविस्तरे । इत्यनेकार्थध्वनिमञ्जर्याम् । हरिद्रूपो बुधो गोट । इति शास्वतः (शाश्वतः)। गुरुः कीदृश: ? अजाट:-अजेन पीतकरिणाऽटति गच्छतीति अजाट: । लीलालपेज्य: अजो वै पीतनागकः ।। इति काव्योहारकः । बृहस्पतिरजोटाऽपि ।। इति काण्डः । हयाटश्च आखाटश्च सिंहाटश्च गोटश्च अजाटश्च ते हयाटाखाटसिंहाटगोटाजाटाः । ____ शुक्रः कीदृशः ? - खाटः - खेन स्वे(श्वेताश्वेनाऽटति गच्छतीति शतका खाट: । खशब्दो नागके सौराजाकाशे श्वेतवाजिनीति शब्दार्णवः । खाट: शुक्रस्सुराचार्यो भार्गवश्चोशनाः कविः ।। इति हलायुधः । शनिः कीदृशः ? पाट:-पेन खञ्जपादेनाऽटति वा पेन महिषेणाऽटति गच्छतीति पाट: । पस्तु पद्मे खरे देहे पादखओ तु वर्वरे ॥ इति निखिलार्थः ।। पाटस्तु गवि ताम्बूले शनौ पारग इत्यपि ।। इथि शब्दार्णवः । राहुः कीदृशः ? - सरोटेन मीनेनाऽटति गच्छतीति सरोटाट: राहुः । सरसि वा तदेव अटतीति सरोट: मीनः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4