Book Title: Gyanchandrakrut Sanskrut Nibaddha Revatitirth Stotra Author(s): Agarchand Nahta, M A Dhaky Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf View full book textPage 3
________________ श्रीरैवतगिरितीर्थ-स्तोत्रम् सौराष्ट्र-राष्ट्र-वसुधा-वनिता-किरीट ____ कल्पोजयन्तगिरि-मौलि-मणीयमान । नेमीश्वर जिनवर प्रयतः प्रणौमि सौभाग्य-सौरभ-सुभावित-विश्वविश्वम् ।।१।। स्वामिन् स्मर प्रसरथ स्मरकान्धकार प्रत्यूष भास्कर सुरासुर-सेव्यपादः । श्रीरैवताचल सदोदित विश्वदीप ज्जयोर्तिमय प्रशमयामयम तरं नः ॥२॥ दुःकर्म शर्म मिदुर गलित ममाद्य प्रोद्यन्मनोरथ-तरुः फलितश्च सद्यः । मानुष्य-जन्मदुरवाप्यमभूत्कृतार्थ यल्लाघवी क्षणपथ त्वमुपागतोसि ॥३॥ श्रीनेमि-निष्क्रमण-केवल-मोक्षरूप __कल्याण[क]त्रय-पवित्रित-भूमिभागं । तीर्थाधिराजमभिषिंचतियत्तडित्वात् तत्सर्पि गर्जित महोर्जित तूर्य रायः ॥४॥ राजीमती बल सनातन सौख्यलक्ष्मी । सांगत्य गौरवमहो! गभिता जितेश । विश्वत्रयी प्रभवता भवता तथापि त्यक्ते त्यजायत मुधैव जनः प्रघोषः ॥५॥ पद्यामीवाद्य दलिती किल सिद्धिसौध सोपान-पद्धतिमिवेहसदाधिरोहन् । भव्या जनः स्मरति वाग्भटदेवम त्रि राजन्य नेमि जिन यात्रक धर्मबन्धाः ॥६॥ आतीय कांचनबलानक तोऽम्बिकाया ___ स्तोष्येन रत्नमयबिंबमनयमेतत् । रत्नः पुरोहित निवेशितमुद्दधार तीर्थ भवाब्धि-पतयालुमिवजीवम् ॥७॥ चैत्यं चिरंतनमिदमदनोद्दधार ___ श्रीसज्जनः सुकृतसज्जनसज्जधयः । सौवर्ण-कुभ-मणि-तोरण-रत्नदीप यदैवताद्रि-कटके पटकायतीव ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4