Book Title: Gatha Muktavali newly Discovered Recension of Halas Sapta Sataka
Author(s): H C Bhayani
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf
View full book text ________________
29
Gatha-Muktavali : A Newly Discovered Recension of Sapta-Sataka 6. ओंकार-वंक-धणुणो पढम-पुलिंदस्स णमह पुण्णे चलणे । ण मुअंति चडुल-जीहा पासल्लं जाण सारमेया देया ।।
(18) [ ओंकार-वक्र-धनुषः प्रथम-पुलिन्दस्य नमत पुण्ये चरणे ।
न मुञ्चन्ति चटुल-जिह्वाः पार्श्व ययोः सारमेयाः (?) | ] 7. दणुइंद-रुहिर-लित्तो सहइ उविंदो णह-प्पहावलि-अरुणो । संझा-बहु-अवऊढो णव-वारिहरु व्व विज्जुला-पडिभिन्नो ।।
(II 6 ) [ दनुजेन्द्र-रुधिर-लिप्तः शोभते उपेन्द्रो नख-प्रभावल्यरुणः ।
सन्ध्या-वध्ववगूढो नव-वारिधर इव विद्युत्प्रतिभिन्नः ।। ] 8. ते विरला सप्पुरिसा जे अभणंता घडंति कन्जालावे । थोअ च्चिअ ते वि दुमा जे अभणिअ-कुसुम-णिग्गमा देंति फलं ॥
(III 14 ) [ ते विरलाः सत्पुरुषा ये अवदन्तो घटयन्ति कार्यालापान् । स्तोका एव तेऽपि द्रुमा ये अज्ञात-कुसुम-निर्गमा ददति फलम् ॥]. मडहुल्ल आए किं तुह इमीअ किं वा दलेहि तलिणेहिं । आमोए महुअर मालईअ जाणिहिसि माहप्पं ।।
( VI 15) [ लघुतया किं तव अस्याः किं वा दलैः तलिनैः ।
आमोदे मधुकर मालत्याः ज्ञास्यसि माहात्म्यम् ।।] 10. अहिणव-महु-लव-भावि तह परचुंबिअ चूद-मंजरिं। कमल-वसहि-मित्त-णिव्वुदो महुअर विसुमरिदो सि णं कह ॥
(VI 16 ) [ अभिनव-मधु-लव-भावितां तथा परिचुम्ब्य चूत-मञ्जरीम् ।
कमल-वसति-मात्र-निर्वृतो मधुकर विस्मृतोऽसि तां कथम् ॥] , 11. एक्कु च्चिअ दुव्विसहो विरहो मारेइ गवई भीमो । कि पुण गहिअ-सिलीमुह-समाहवे फग्गुणे पत्ते ॥
(XI 11) [ एक एव दुर्विषहो विरहो (विरथो) मारयति गत-पतिकाः (गज-पतोन्) भीमः ।
किं पुनर्गृहीत-शिलीमुख-समाधवे फाल्गुने प्राप्ते ॥] 12. डहिऊण णिरवसेसं ससावरं सुक्क-रुक्खमारूढो । कि सेसं ति दवग्गी पुणो वि रण्णं पुलोवेइ ।।
(XII 7) [ दग्ध्वा निरवशेष स-श्वापदं शुष्क-वृक्षमारूढः । कि शेषमिति दवाग्निः पुनरपि अरण्यं प्रलोकयति ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22