Book Title: Gatha Muktavali newly Discovered Recension of Halas Sapta Sataka
Author(s): H C Bhayani
Publisher: Z_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf
View full book text ________________
The verses are given according to the Paddhati and the serial number therein. We have supplied the Sanskrit chāyā also.
2.
1. जा थेरं व हसंती कइ-वअणंबुरुह बद्ध - विणिवेसा । दावेइ भुवण-मंडलमण्णं चिअ जअइ सा वाणी ॥
3.
4.
III
GM. VERSES NOT FOUND IN WEBER'S EDITION OF THE SAPTASATAKA
5.
[ या स्थविरमिव हसंती कवि वदनाम्बुरुह बद्ध-विनिवेशा । दर्शयति भुवन- मण्डलमन्यमेव जयति सा वाणी ॥ ] संझा-पणाम-घडिओ गिरि-तणआ-विहुअ-वाम-हत्य - विहडिओ । हसिऊण मुक्क-सलिलो एक्क-करेण णिअमंजली जेण कओ ॥
(The Mangala Gatha)
[ सन्ध्या प्रणाम - घटितो गिरि-तनया विद्युत-वाम-हस्त-विघटितो । हसित्वा मुक्त-सलिल एक-करेण नियमाञ्जलिर्येन कृतः ॥ ] पनमत पनअ- प्पकुपित- कोली- चलनग्ग-लग्ग-पटिबिंबं । तससु नख-तप्पनेसुं एकातस-तनु-थल
लुद्दं ॥
[प्रणमत प्रणय-प्रकुपित-गौरो चरणाग्र-लग्न- प्रतिबिम्बम् । दशसु नख -दर्पणेषु एकादश-तनु-धरं
रुद्रम् ॥ ]
नवंतस्स य लीला - पाउक्खेवेन कंपिता उच्छलंति समुद्दा सइला निपतंति तं हलं
वसुधा । नमत ॥
[ नर्ततश्च लीला- पादोत्क्षेपेन
कम्पिता वसुधा ।
उच्छलन्ति समुद्राः शैला निपतन्ति तं हरं नमत ॥ ]
Jain Education International
ससिहंड - मंडणा समोहनासाण सुरअण-पिआणं । गिरिस - गिरिद-सुआणं संघाडी वो सुहं देउ |
(12)
For Private & Personal Use Only
(13)
( 17 )
[ राशि-खण्ड (स-शिखण्ड ) - मण्डनयोः स मोह-नाश ( स - मोहनाश ) योः सुरजन (सुरत्न) - प्रिययोः । गिरिश - गिरीन्द्रसुतयोः संघाटी वः सुखं ( शुभं ) ददतु ॥ ]
(14)
www.jainelibrary.org
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22