Book Title: Gajsukumal Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 3
________________ 44% गजसु० चरित्रम A4%A4- // 1 // = // श्री जिनाय नमः // // श्री चारित्रविजयगुरुभ्यो नमः // // अथ श्रीगजसुकुमालचरित्रं प्रारभ्यते // (कर्ता-श्रीशुभशोलगणी) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) सहते चोपसर्गान् यो / जनः प्राणांतकारकान् // लभते निति गज-सुकमालयतीशवत् // भदिलाख्ये नगरे नागाभिधो जैनधर्मपरायणः श्रेष्ठी बभूव. तस्य च परमश्राविका जिनधर्मदेवगुरुभक्तिपरा शुद्धसम्यक्त्वशालिनी, वीरप्रभुणा स्वयं च प्रशस्यमाना सुलसाख्या प्रियासीत्. अथ द्वारिकाधीशवसुदे नृपपार्थात कंसेन याचितानां देवक्याः सप्तानामपत्यानां मध्यात् षट्पुत्रास्तेषां जन्मसमये केनचिद् देवेन प्रच्छन्नं संहृत्य तस्या नागश्रेष्ठिपल्ल्याः सुलसाया गृहे मुक्ता आसन्. सुलसया च ते पुत्रवत् पालिताः, क्रमेण यौवनं प्राप्तास्ते षडपि देवकीसुतास्तुल्याकारास्तुल्यरूपाश्च सुलसया प्रत्येकं द्वात्रिकन्याः ASIRECIES 1 // - - ---Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14