Book Title: Gajsukumal Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 7
________________ CPECCC गजसुत्युक्त्वा कृष्णेन द्रुत C खेदो न कार्यः, वासवध्वजिनीपतिं हरिणेगमेषिणं देवं समाराध्य नूनं तव मनोरथमहं पूरयिष्यामि. इ. चरित्रम त्युक्त्वा कृष्णेन द्रुतं तस्य देवस्याराधनं कृतं. तदा स हरिणैगमेषी देवः प्रकटीभृय कृष्णमाह, भो विष्णो ! नूनं देवक्यास्ते मातुरष्टमः पुत्रो भविष्यति, परं प्राप्ततारुण्यः स पुण्यात्मा प्रवज्यां गृहीष्यति. इत्युक्त्वा स देवो निजं स्थानं गतः. कृष्णेनापि स वृत्तांतो निजजनन्यै निवेदितः. ततः कियति काले व्यतिक्रांते कश्चिन्महर्डिको देवः स्वर्गाच्च्युत्वा तस्या देवक्याः कुक्षाववतीर्णः तदा तया देवक्या स्वप्ने / गजः प्रेक्षितः. क्रमेण संपूर्णसमये सा मनोहगकारं शुभलक्षणं सुतमेकमसूत. तस्य पुत्रस्य जन्मोत्सवं / कारयित्वा स्वप्नानुसारेण वसुदेवो " गजसुकुमाल” इत्यभिधानमदात्. अथ देवकी निजहृदयेऽत्यंतं हृष्टा / तं पुत्रं स्त्यन्यपानदानोत्संगारोपणादिना सुखेन वर्धयामास. क्रमेण मातापित्रोर्धातुश्च नेत्राणि प्रमोदयन्, मनोहरवचननि जल्पन् स गजसुकुमालकुमारो वृधि प्राप. ततः संप्राप्तयौवनोऽसो पितुगज्ञया महोत्स. वेन द्रुममहीपतेः प्रभावत्याख्या कन्यां परिणीतवान्. अथ तस्यामेव द्वारिकायां नगर्यामेकः सोमशर्माA भिधो द्विजो वसतिस्म, तस्य सोमाभिधानात्यंतं मनोहररूपलावण्योपेना तनयास्ति. E

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14