Book Title: Gadyasangraha Author(s): Badrinath Shukla, Jayant Mishra Publisher: Sahitya Academy View full book textPage 8
________________ गद्यसंग्रहः सामान्य-विशेष-समवायाभावानां सप्तानां पदार्थानां साधर्म्यवैधाभ्यां यथार्थज्ञानात् परमपुरुषार्थस्यप्राप्तिर्भवति। सांख्यदर्शने ईश्वरकृष्णस्य सांख्यकारिका, गौडपादस्य युक्तिदीपिका, वाचस्पतिमिश्रस्य सांख्यकौमुदी, विज्ञानभिक्षोः सांख्यप्रवचनभाष्यम्', इत्यादीनि ग्रन्थरत्नानि विवेचनपूर्वकम् प्रकृतिपुरुषयोर्याथार्थ्यं प्रकाशयन्ति, येन विवेकज्ञानेन पुरुषार्थो लभ्यते। योगदर्शने व्यासभाष्यम्, वाचस्पतिमिश्रस्य तत्त्ववैशारदी, भोजस्य वृत्तिः, इत्यादयो ग्रन्थाः यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यानसमाधिरूपाणाम् अष्टाङ्गयोगानाम् अभ्यासस्य सम्यगुपायं प्रदर्शयन्ति तथा चित्तवृत्तिनिरोधरूपयोगेन ईश्वरप्राप्तिसौलभ्यं निरूपयन्ति। __ मीमांसादर्शने-शाबरभाष्यम् एतट्टीकाकार-भाट्टमतोद्भावक-कुमारिलभट्टस्य श्लोकवार्तिकम्, तन्त्रवार्तिकम्, पार्थसारथिमिश्रस्य तर्करत्नम् श्लोकवार्तिकटीका न्यायरत्नम्, माधवाचार्यस्य न्यायमालाविस्तरः सर्वदर्शनसंग्रहः, खण्डदेवमिश्रस्य भाट्टदीपिका; गुरुमतसंस्थापकस्य प्रभाकरमिश्रस्य शाबरभाष्यटीका बृहती, शालिकनाथमिश्रस्य बृहती टीका 'ऋजुविमला' इत्यादिविशिष्टरचना मीमांसायाः प्रयोजनं धर्माख्यविषयवस्तु, यज्ञादिकं कर्म, तजन्यमपूर्वम् तत्फलञ्चमीमांसन्ते। वेदान्तदर्शने अद्वैतवाद प्रतिपादकस्य शंकराचार्यस्य शारीरक भाष्यम् भेदाभेदवादप्रतिपादकस्य भास्कराचार्यस्य भास्करभाष्यम्, विशिष्टाद्वैतवादप्रतिपादकस्य रामानुजाचार्यस्य श्रीभाष्यम, द्वैतवादप्रतिपादकस्य मध्वाचार्यस्य पूर्णप्रज्ञभाष्यम् द्वैताद्वैतवादप्रतिपादकस्य निम्बार्काचार्यस्य वेदान्तपारिजातभाष्यम् शैवविशिष्टाद्वैतवादप्रतिपादकस्य श्रीकण्ठाचार्यस्य शैवभाष्यम्, वीरशैवविशिष्टाद्वैतवादप्रतिपादकस्य आचार्यश्रीपतेःश्रीकरभाष्यम्,शुद्धाद्वैतवादप्रतिपादकस्य वल्लभाचार्यस्य अणु-भाष्यम् अविभागाद्वैतवादप्रतिपादकस्य आचार्यविज्ञानभिक्षोः विज्ञानामृत-भाष्यम् अचिन्त्यभेदाभेदवादप्रतिपादकस्य आचार्यबलदेवविद्याभूषणस्य गोविन्दभाष्यम् इत्येवमादीनि भाष्याणि तान्येव ब्रह्म-जीव-जगद्-विषयकाणि तत्त्वानि विभिन्नरूपेणनिरूपयन्ति ब्रह्मप्रमोदार्णवमधिगन्तुं मार्गाणि प्रदर्शयन्ति। यथाहि गङ्गाद्याः सरितः सर्वाः विभिन्नमार्गः प्रवहमाना नामरूपे विहाय महार्णवं प्रविशन्ति, तथैव ऋजुकुटिलनानापथानुसारिणोPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 222