Book Title: Epigraphia Indica Vol 15
Author(s): Sten Konow, F W Thomas
Publisher: Archaeological Survey of India

Previous | Next

Page 416
________________ No. 24.] GADAG INSCRIPTION OF VIKRAMADITYA VI: THE 23RD YEAR. 8 Asadalam-âge måḍada mah-ådhvaram=ikkada satram-eyde kaṭṭisada taḍāgamettisada deva-griham bidad-agraharam-odḍisuva virodhi sadhisada dośam-upărjjisad-arttham ill-enalu vasudheyan-ilda (da)n-ēm piriyano negald-Ahavamallavallabha || [9*] Api cha Lamhṭakavadd(d)-ripu-purahvacharat-pratpaḥ köp-Analó-py-adala bhayata yasya Chōlaḥ sa sviya-bandhava-parigraha-kalpa-vrikshaḥ śrīmānabho[n] nripatir-Ahavamalla-dēvaḥ || [10] Kim cha | Sauryyam śatru nrip-aṁgana-śravanayoḥ patra-pra 10 moshi karaḥ tyago yachaka-yachak-ahvaya-lipeh-prakshalan-arttham jalam [*] satyam yasya jagad-vas-arttham-abhavad-diby-aushadhath kim bahu brūmas-tatra na santi ko kshitipatau Trailōkyamalle gupah || [11] Saumdaryya-sam padassima khaniḥ kāntě. 11 r-ggup-aspadam [*] tasya priy-agra-mahishi nămnā Bachala-deby-abhat || [12] Tayor-abhat-sutaḥ śrīmān sa Somesvara-bhüpatiḥ yaḥ käntä-janadrin-nila-niraj-āmritadidhitiḥ || [13] Tayor-abhüt-tunujo-nyo Vikramaditya-bhū pati [*] 12 krant-ari-bhamiḥ śarig-Iva Levaki-Vasudevayoḥ || [14] Tatas-tayoḥ kumarayörjyeshṭhaḥ Vritta | Bbiti-prado vairi-mahipatinām priti-pradaḥ sviya-parigrahāpām kramo-yam-ity-atma-guru-pradatte rajyo sthito-bhū 13 d-Bhuvanaikamallaḥ || [15] Tatas tam kam-chit-kalam-anubhuta-rajyam madönmattatay-änavekshita-praja-badham nigrihya tad-anujo dharmma-ātmā || Kamda || Ball-altanadim ripu-nripar-ellaran-ek-amgadimdam-eragisi dharani-vallabhanAdam Tribhuvanamallam Chalukya 14 Vikramaditya-nripa || [16*] Esava Sa(6a)ka-varshamam mapisi Vikramavarsham-emdu tannaya pesaram vasumatige negalchida sähasigam jagad-akadāni dharmma-vinoda || [17] Tribhuvanamallam ripu-raya-bhayamkaranubhaya-raya-bem-kolvan-ila-prabhu 351 15 raya-jagadalam sarbbabhauman-anavarata-dani vira-jhalappa [18] Vritta || Janam-ellam ragadim kay-mugiye dasa-disa-chakramam dhatriyam parbbe aścharyya-pratap-odayam-ahita-mahipala-suddhanta-kanta-jana-bhāsvad-vaktra-chandra nij. dyu 16 ti masule bhuja-garbbadim vira-simh-asanam-emb-uttumga-pirbb-adriyoludi(da)yisidam Vikramaditys-deva || [19] Ari-bhupalakar-artthavam kavaldu(rdu) kopdamd-artthadimdam tula-purush-arohanam-uddhata-kshitiparam bem-kondu kond-ameyim 17 dvirad-Brohanam-atma-bahu-baladim simh-Asan-Arohanam dore-vett-irppa pripemdrarär-bhbhuvanadolu Chalukya-Ramam baram [20] Kshitidē var-ttaniv-annamittu divijar-ssantushṭar-agalu Satakratu vimg-asana-kampam-age raseg-eydal bem18 ke dham-ali parbbe taguld (d)-ambara-chakramam vasudheg-atyaścharyyam-agalu sata-kratuvaṁ māḍi pravitrar-āda nripar-ar-Chchāļukya-Rāmaṁ baram [21] Sa bhati prithivisvaraḥ śrayati yatra simh-asanam srayanti ripavōpy-agam vṛika-varā. 19 ha-simh-asanam vrishēna sakalaiḥ padai[s] sthitavat-örbbara påvita praja cha nikhila mudam sadayam-ajvarā pāvi(yi) tā [22] Api cha || Yad-dorddandah pratibhavad-ari-kshmabhritam Kala-dando yasy-apy-asit-kara-sarasijani yamchhatam kalpa

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478