Book Title: Ek Vignapti patra Author(s): Ratnakirtivijay Publisher: ZZ_Anusandhan View full book textPage 2
________________ 32 स्वस्ति श्रीशं देवाऽधीशं स्वस्ति श्रीकं स्तोष्येऽस्तेयम् । स्वस्ति श्रीदं भव्यध्येयं, स्वस्ति श्रीकारं नाभेयं ॥१॥ अथ वर्द्धमानाक्षर : नाकम् द्या कम् ॥१॥ श्री वित् । मेऽर्हन् ॥२॥ यमम् ॥ आद्यो हृद्यः । सद्योऽवद्य ॥ ३ ॥ छिन्द्याद्वन्द्यो मेऽस्त्री छंद : ॥४॥ यमम् ॥ ४ F : 11411 ७ आदीशो दीनेशः । नाकीशोऽकीनाश यस्स्नातो नारीभिः । विख्यातस्तं सेवे ॥६॥ यमम् ॥ श्रीसावया काम्या काया । मत्यामेया धीराधेया ॥ ७ ॥ पास्तामाया सौवर्णाया । कन्याजेयाऽप्यन्ते हेया ॥८ ॥ १७ १.१ केवलिभाषा धर्मविभाषा । पाप्मजिगीषा शब्दविशेषा ॥९ ॥ योजनशक्तिः भाविकभक्तः । नम्रनृपङ्क्तिः व्याकृतवृत्तिः ॥ १० ॥ जिनवरचेत: त्रिभुवननेत: । घेनकमनाभिः शशिवदनाभिः ॥ ११ ॥ देवीभिरनिशं नीतं न च वशं । वर्य्यं वसुमती - नाथाऽपचितते ॥ १२ ॥ १.२ 22 प्रसृताज्ञा समाज्ञा कमनी तावकीना । प्रसृता हंसमाला धवला साऽसमाता ॥१३॥ सानन्दा कृतनन्दा या रामा घननादा 1 सालङ्कारविदोषा सश्लेषा मदलेषा || १४ | 在 चित्रपदा नयभेदा काव्यविशेषविनोदा । १७ सज्जनसन्ततिनव्या काव्यकृतां किल काव्या || १५|| ततोत्तमप्रमाणिका प्रशस्तरोमराजिका १९ विहाय तां प्रव्रज्यया स सिद्ध इष्टसिद्धये ||१६|| कलापकम् ॥ कामिनीप्रगीतकीर्तनं नाकिनित्यकृत्यनर्त्तनम् । विश्वपङ्कपुञ्जकर्तनं देशनापयोदगर्जनम् ॥ १७॥ १२. श्रीवृत्तम् । ३. स्त्रीवृत्तम् । ४. छन्दो वशेऽभिप्राये चेत्यादिवचनात् । ५. स्त्रीवृत्तम् । ६-७ नारीवृत्तम् । ८-९ कन्यावृत्तम् । १०-११. पङ्क्तिवृत्तम् । १२. शशिवदनावृत्तम् । १३. यशः । १४. सज्य । १५. बांधव्या । १६. ग्रन्थ । १७ मति । १८. चित्रपदावृत्तम् । १९. प्रमाणिकावृत्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7