Book Title: Ek Vignapti patra Author(s): Ratnakirtivijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ 33 अष्टमी यजतचन्द्रिका गोधिका नयनभद्रिका । यस्य तं प्रणतिपद्धतिं मारुदेवमिह सादरात् ॥१८॥ यमम् ॥ सुधरणी विहारधोरणी सितंसुधासुधांधराधरा । ध्वजपटीमनोरमा रमा जयति यत्र मेदिनीपुरे ॥१९॥ यत्र चकास्त्यप्रीणनचर्चा केसरकस्तूरीविहितार्चा । चम्पकमालालङ्कृतमूर्ती रुक्मवती तीर्थङ्करमूर्तिः ॥२०॥" कृतसुकृत यतिसभी वृत्ताकृतसु कृतयतिसभाऽऽवृत्ता । भवभुवन पतितरी" यस्यां दिदिवि कुटनवविमानं वा ॥२१॥ "आर्षभिना काऽऽकृतिकरणीया या नगरी नागररमणीया । मौक्तिकमाला वसुसुकुमारा सा रमणीवा विलसति सारा ॥२२॥ "विपणिततिविपणा लिमण्डिता "सुविपणिरो पेणिकाऽ विखण्डिता । शुभमतिमतविभूतिदायिनी प्रजयति चित्रलतेव यत्र किम् ॥२३।। यतिनिघसविहायित भाविनी रमणचरणतामरसाऽलिनी । सविरतिरतिरूपगुणोज्ज्वला निवसति पुरि यत्र सदास्तिका ॥२४॥ चकास्ति कास्तिकरमणी रमाकृतिः सतीव सत्यधृतमतिर्दिताऽधृतिः । यदा तदा सुकृतपरायणा परा प्रशस्तसंस्तवरुचिरा सदाऽऽदरा ॥२५॥" अतिरससरसी सारवाऽसारिका सजलजलजजीवा परावाटिका । परमपुरुषतीर्था क्षमाधिष्ठिता सफलफलदराजी वरा वर्तते ॥२६॥" जिनपवसतिदण्डता तिथिहानिता दशवदननिवेशन स्वपराजिता । क्षितिजननवियोगता कचबन्धनं विकिरगणसरोगता रिपुनाशनम् ॥२७॥ १. चन्द्र । २. भालम् । ३. भद्रिकावृत्तम् । ४. छोह ? । ५. चन्द्र । ६. हीना । ७. मनोरमावृत्तम्। ८.काया।९. प्रतिमा। १०. रुक्मवतीवृत्तम्।११. शुभ। १२. गृह।१३. वर्तुला तथा दृढा। १४. पुण्य।१५. जल।१६. नावा १७. स्वर्ग । १८.वृत्तावृत्तम् । १९.भरत । २०.स्वर्ग। २१.अनुकूलावृत्तम् । २२.हट्ट । २३.विक्रय २५.शोभनविक्रेय।२५.वणिक्। २६.पूर्णाः २७.मालतीवृत्तम्।२८.दान।२९.उज्ज्वलावृत्तम्।३०.रुचिरावृत्तम् __ 1३१.चन्द्रिकाकृत्तम्।३२.अपराजिता वृत्तम्। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7