________________
32
स्वस्ति श्रीशं देवाऽधीशं स्वस्ति श्रीकं स्तोष्येऽस्तेयम् । स्वस्ति श्रीदं भव्यध्येयं, स्वस्ति श्रीकारं नाभेयं ॥१॥ अथ वर्द्धमानाक्षर :
नाकम् द्या कम् ॥१॥ श्री वित् । मेऽर्हन् ॥२॥ यमम् ॥
आद्यो हृद्यः । सद्योऽवद्य ॥ ३ ॥ छिन्द्याद्वन्द्यो मेऽस्त्री छंद : ॥४॥ यमम् ॥
४
F
: 11411
७
आदीशो दीनेशः । नाकीशोऽकीनाश यस्स्नातो नारीभिः । विख्यातस्तं सेवे ॥६॥ यमम् ॥ श्रीसावया काम्या काया । मत्यामेया धीराधेया ॥ ७ ॥ पास्तामाया सौवर्णाया । कन्याजेयाऽप्यन्ते हेया ॥८ ॥
१७
१.१
केवलिभाषा धर्मविभाषा । पाप्मजिगीषा शब्दविशेषा ॥९ ॥ योजनशक्तिः भाविकभक्तः । नम्रनृपङ्क्तिः व्याकृतवृत्तिः ॥ १० ॥ जिनवरचेत: त्रिभुवननेत: । घेनकमनाभिः शशिवदनाभिः ॥ ११ ॥ देवीभिरनिशं नीतं न च वशं । वर्य्यं वसुमती - नाथाऽपचितते ॥ १२ ॥
१.२
22
प्रसृताज्ञा समाज्ञा कमनी तावकीना ।
प्रसृता हंसमाला धवला साऽसमाता ॥१३॥ सानन्दा कृतनन्दा या रामा घननादा 1
सालङ्कारविदोषा सश्लेषा मदलेषा || १४ |
在
चित्रपदा नयभेदा काव्यविशेषविनोदा ।
१७
सज्जनसन्ततिनव्या काव्यकृतां किल काव्या || १५|| ततोत्तमप्रमाणिका प्रशस्तरोमराजिका
१९
विहाय तां प्रव्रज्यया स सिद्ध इष्टसिद्धये ||१६|| कलापकम् ॥ कामिनीप्रगीतकीर्तनं नाकिनित्यकृत्यनर्त्तनम् ।
विश्वपङ्कपुञ्जकर्तनं देशनापयोदगर्जनम् ॥ १७॥
१२. श्रीवृत्तम् । ३. स्त्रीवृत्तम् । ४. छन्दो वशेऽभिप्राये चेत्यादिवचनात् । ५. स्त्रीवृत्तम् । ६-७ नारीवृत्तम् । ८-९ कन्यावृत्तम् । १०-११. पङ्क्तिवृत्तम् । १२. शशिवदनावृत्तम् । १३. यशः । १४. सज्य । १५. बांधव्या । १६. ग्रन्थ । १७ मति । १८. चित्रपदावृत्तम् । १९. प्रमाणिकावृत्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org