Book Title: Dwipsagar Pragnapti Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 26
________________ २१ फलिया तहियं नामदंतया य सिक्के तहिं वइरमया । तत्थ उ होति समुग्गा जिणसकहा तत्थ पन्नत्ता । १९५ । माणवनगस्स पुवेणं आसणं पच्छिमेण सर्याणिज्जं । उत्तरओ सयणिजस्स हाइ इंदज्झओ तुंगो । । १९६ ।। पहरणकोसे इंदजयस्स अवरेण इत्थ चोकालो । फलिहप्पा मोक्खाणं निक्खेव निद्दीपहरणाणं । १९७ । जिणदेवच्छंद यो जिणघरम्मि पडिमाण तत्थ अड्डायं । चमराणं घारा खलु पुरओ घंटाण अट्ठायं ।। १९८ ।। सेस समाण उ मज्झे हवंति मणिवेढिया परमवेढिया परमरम्मा | तत्थासणा महरिहा उववाय सभाए सय णिज्जं । १९९ । मुहपंडवये वाहर हरओ दागय सह पमाणाई | थूभा उ अट्ठ च भवेदारस्स उ मंडवाणं तु । २०० । उव्विद्धा दीनं उग्गया य विच्छिण्णजोयणद्धं तु । माणवगमहिंदज्झाया हवंति इंदज्झया चेव || २०१ ॥ जिण दुसु सुहम्म चेइयघरेसु जा पेढियाय तत्थभवे । चउजोयण बाहल्ला अद्वेव उ वित्थडायामा ॥ २०२ ॥ सेसाचउ आयामा बाहल्लं दोणि जोयणे तेहि । सव्त्रे य वेइयदुमा अट्ठेव य जोयणुविद्धा ॥२०३॥ छज्जोयणाई विडिमा उव्विद्धा अट्ठ होइ विज्जिणा । संधीओ जोयणिओ विक्खंभोवेइओ कोसं ||२०४ ||

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30