________________
व्याश्रयमहाकाव्ये
[ मूलराजः]
लितपादारविन्दोदारनखरादर्शसौन्दर्या लक्षणतर्कच्छन्दःसाहित्यालंकारत्रिषष्टिशलाकापुरुषचरित्रयोगशास्त्रप्रमुखानेकशास्त्रनिर्माणोन्मूलितजगस्रष्ट्रविशिष्टसृष्टिचातुर्याः कोविदवृन्दवर्याः श्रीहेमचन्द्राचार्या यद्यपि स्वोपज्ञश्रीसिद्धहेमचन्द्राभिधानस्य संस्कृतशब्दानुशासनस्य निःशेषशब्द. व्युत्पादनवपुषः सुप्रतिष्ठसप्ताध्यायाङ्गस्य सुललितपदन्यासस्य प्रभूतप्रभोत्तरप्रवृत्तिमदगन्धोद्धरस्य गजस्येवाल्पप्रमाणे ग्रन्थे समुद्रक इव निबन्धः कर्तुं दुःशकस्तथापि मन्दमतय एतद्द्वृत्ताधीतायामपि भूरिसंज्ञाधिकारनियमविभाषापरिभाषोत्सर्गापवादादिविचारातिबाहुल्येनैतस्यामुक्तं प्रयोगजातं सम्यग्विवेक्तुं न शक्ष्यन्त्यतस्तेषां सकलप्रयोगजातस्य सम्यग्विविक्तये तथानेन शब्दानुशासनेन प्रधानोपाध्यायेनेव सर्वेपि शब्दाः शिष्या इव सम्यग्व्युत्पादिता अपि यावन्महाकाव्ये लोकव्यवहार इव न व्यापारितास्तावत्स्वमत्यान्यत्राव्यवहारिकेर्थे प्रयुज्यमाना नाभीष्टार्थसिद्धिमाजो भवन्तीति ते यस्मिन्नर्थे यथा प्रयुज्यन्ते तथा दिग्मात्रेण दर्शनार्य तथा संसिद्धशब्दसंदर्भपुष्पोत्करसंभृतादस्माद्याकरणामुष्पकरण्डकादिवोद्धृत्यैतत्प्रयोगप्रसूनप्रकरः काव्यदानि गुम्फितः सुमतिभिरपि सुखेन ग्राह्यो भवतीत्येतदर्थमेतच्छब्दानुशासनविशेषहेतुश्रीसिद्धचक्रवर्तिश्रीजयसिंहदेववंशावदातवर्णनाय च द्याश्रयं शब्दानुशासनप्रयोगसंदर्मसंग्रहस्वरूपतयाँ सर्वकान्यलक्षणलक्षितकथाप्रबन्धस्वरूपतया च यथार्थाभिधानं महाकाव्यं चिकीर्षन्त: शिष्टसमयपरिपालनाय निर्विप्रशानसमाप्तये च तस्यादौ श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासननमस्कारानुसारेणामीष्टदेवताप्रणिधानरूपं नमस्कारं चक्रुः ॥
१ सीरी टिशिला . २ सी 'स'. ३ सी धोर'. डी 'न्धोदर'. ४ सी 'वपाताम'. ५ सी षापरिभाषाप. ६ एफ शिक्षा . ७सी पुष्फोत्क. डी पुष्फोक. ८ सी डी त्पुष्फक. ९ सी नक. १० सीसी प्रयश. ११ डी या च य. १२ एफ विघ्नं शा.