Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 10
________________ [ मूलराज: ] लितपादारविन्दोदारनखरादर्शसौन्दर्या लक्षणतर्कच्छन्दः साहित्यालंका व्याश्रयमहाकाव्ये रत्रिषष्टिशलाकापुरुषचरित्रयोगशास्त्रप्रमुखानेकशास्त्रनिर्माणोन्मूलितजगत्स्रष्टृविशिष्टसृष्टिचातुर्याः कोविदवृन्दवर्याः श्रीहेमचन्द्राचार्या यद्यपि स्वोपज्ञश्रीसिद्धहेमचन्द्राभिधानस्य संस्कृतशब्दानुशासनस्य निःशेषशब्दव्युत्पादनवपुषः सुप्रतिष्ठसप्ताध्यायाङ्गस्य सुललितपदन्यासस्य प्रभूतप्रश्नोत्तरप्रवृत्तिमद्गन्धोद्धुरस्य गजस्येवाल्पप्रमाणे ग्रन्थे समुद्र इव - बन्धः कर्तुं दुःशकस्तथापि मन्दमतय एतद्वृहद्वृत्तार्वेधीतायामपि भूरिसं ज्ञाधिकारनियमविभाषापरिभाषोत्सर्गापवादादिविचारातिबाहुल्येनैतस्यामुक्तं प्रयोगजातं सम्यग्विवेक्तुं न शक्ष्यन्त्यतस्तेषां सकलप्रयोगजातस्य सम्यग्विविक्तये तथानेन शब्दानुशासनेन प्रधानोपाध्यायेनेव सर्वेपि शब्दाः शिष्या इव सम्यग्व्युत्पादिता अपि यावन्महाकाव्ये लोकव्यवहार इव न व्यापारितास्तावत्स्वमत्यान्यत्राव्यवहारिकेर्थे प्रयुज्यमाना नाभीष्टार्थसिद्धिभाजो भवन्तीति ते यस्मिन्नर्थे यथा प्रयुज्यन्ते तथा दिग्मात्रेण दर्शनार्थं तथा संसिद्धशब्दसंदर्भपुष्पोत्कर संभृतादस्माच्ध्याकरणार्पुष्पकरण्डकादिवोद्धृत्यैतत्प्रयोगप्रसूनंप्रकरः काव्यदानि गुम्फित: सुमतिभिरपि सुखेन ग्राह्यो भवतीत्येतदर्थमेतच्छब्दानुशासनविशेषहेतुश्रीसि द्धचक्रवर्तिश्रीजयसिंहदेववंशावदात वर्णनाय च व्याश्रयं शब्दानुशासनप्रयोगसंदर्भसंग्रहस्वरूपतया सर्वकाव्यलक्षणलक्षितकथाप्रबन्धस्वरूपतया च यथार्थाभिधानं महाकायं चिकीर्षन्तः शिष्टसमयपरिपालनाय निर्विनशास्त्रसमाप्तये च तस्यादौ श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासननमस्कारानुसारेणाभीष्टदेवताप्रणिधानरूपं नमस्कारं चक्रुः ॥ १२ 3 Jain Education International · १ सी डी ष्टिशिला . २ सी सृ. ३ सी धोर डी न्धोदर ४ सी 'वधाता' ५ सी षापरिभाषाप ६ एफ शिक्षा इ. ७सी पुष्पोत्क डी ● पुप्फोटक ८ सी डी 'पुष्पक' ९ सी 'नक' १० सी डी श्रयश. ११ डी या च य १२ एक 'विघ्नं शा. ० For Private & Personal Use Only · www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 828