Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
रतोत्र-संग्रह। प्रगृह्यते नाम परं पवित्र स्वसिद्धिकाभेन जनेन लोके ।। ७४४ यः प्रादुरासीत्प्रभुशक्तिभूना भव्याशयालीनकल कशान्त्यै । महामुनिर्मुक्तघनोपदेहो यथारविन्दाभ्युदयाय आस्वान् ॥८॥ येन प्रणीतं पृथुधर्मतीर्थं ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् । गाझं ह्रदं चन्दनपङ्कशीतं गजप्रवेका इव धर्मतताः ॥ ६॥ स ब्रह्मनिष्ठः सममित्रशत्रुर्विद्याविनिर्वान्तकषायदोषः । लब्धात्मलक्ष्मीरजितोऽजितात्मा जिनःश्रियं मे भगवविधत्तां१८
इत्यजितजिनस्तोत्रम्. त्वं शम्भवः संभक्तर्षरोगैः संतप्यमानस्य जनस्थ लोके। पासीरिहाकस्मिक एव वैद्यो वैद्यो यथा नाथ रुजां प्रशान्त्यै ११ अनित्यमत्राणमहं क्रियाभिः प्रसक्तमिथ्याध्यवसायदोषम् । इदं जगजन्मजराम्तकात निरञ्जनां शान्तिमजीगमस्त्वम् ॥१२॥ शतरुदोषचलं हि सौख्यं तृष्णामयाप्यायनमानहेतुः । ताभिवृद्धिश्च नाराज सं तापस्तदायासयतीत्यवादीः ॥१३॥ बंधा मोक्षश्च तयो हेर" बद्धश्च मुक्तश्च फलं च मुक्तः । स्वाहादिनो नाथ तवैर युक्तंकान्त दृष्टस्त्वमतोऽसि शास्ता ।१४१ शकोऽप्यशक्तस्तव पुण्यकीतः स्तुत्या प्रवृत्तः किमु मादृशोऽज्ञः । तथापि भवत्या स्तुतपादपद्मो ममार्य देयाः शिवतातिमुचैः।१५।
इति शंभवजिनस्तोत्रम्. गुणाभिनन्दाभिनन्दमो भवान् दयाव●क्षान्तिसखीमशिश्रयत् । समाधितन्त्रस्त दुपोपपत्तये द्वयेन नैर्ग्रन्थ्यगुणेन चायुजत् ॥१६॥ अचेतने तत्कृतबन्धजेऽपि ममेदमित्याभिनिवेशकग्रहात् । प्रभङ्गरे स्थावरनिश्चयेन च क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ १७ ॥ कदादिदुःखप्रतिकारतः रिथतिर्न चेन्द्रियार्थप्रभवारपरसौख्यतः

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 324