Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
वृहरस्वयम्भूस्तोत्रम् । यथै कशः कारकमर्थसिद्धये समीक्ष्य शेषं स्वसहायकारकम् । तथैव सामान्य विशेषमातृका नयास्तवेष्टा गुणमुख्यकल्पतः।६। परस्परेक्षान्वयभेदलिङ्गतः प्रसिद्धसामान्यविशेषयोस्तव । समग्रतास्ति स्वपरावभासकं यथा प्रमाणं भुविवुद्धिलक्षणम्।६३१ विशेषवाच्यस्य विशेषणं वचो यतो विशेष्यं विनियम्यते च पत्। तयोश्वसामान्य मतिप्रसज्यते विधतितात्स्यादिति ते न्यवर्जनम् ६४ नयास्तव स्यात्पदसत्य लाञ्छिता रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमाः प्रणिता हितैपिणः॥६५॥
इति विमलजिनस्तोत्रम् अनन्तदोषाशयविग्रहरे ग्रहो विषङ्गवान्मोहमयश्चिरं हृदि । यता जितस्तत्वरुचीप्रसोदतात्वया ततोभूभगवाननन्तजित् ।६६। कषायनाम्नां द्विषतां प्रमाथिनामशेषयन्नाम भवानशेषवित् । विशोषणं मन्मथदुर्मदामयं समाधिभैषज्यगुणैर्व्यलीनयन् ॥६७॥ परिश्रमाम्बुभयवीचिमालिनी त्वया स्वतृष्णासरिदार्य शोषिता। असंगवर्मार्कगभस्तितेजसा परं ततो निवृतिधाम तावकम् ।। सुहृत्वयि श्रीसुभगत्वमश्नुते द्विषन् त्वयि प्रत्ययवत्प्रलीयते । भवानुदासीनतमस्तयोरपि प्रभो परं चित्रमिदं तवेहितम्॥६६॥ त्वमीहशस्तादृश इत्ययं मम प्रलापलेशोल्पमतेर्महामुने । अशेषमाहात्म्यमनीरयन्नपि शिवाय संस्पर्श इवामृताम्बुधेः॥७॥
इत्यनन्तजिनम्तोत्रम्. धर्मतीर्थमनघं प्रवर्तयन् धर्म इत्यनुमतः सतां भवान् । करकक्षमदहत्तपोऽग्निभिः शर्म शाश्वतमवाप शङ्करः ॥ ७१ ॥ देवमानवनिकायलत्तमै रेजिषे परिवृतो वृतो बुधैः । वारकापरिवृतोऽतिपुष्कलो व्योमनीव शशलान्छनोमलः ॥७२॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 324