SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ रतोत्र-संग्रह। प्रगृह्यते नाम परं पवित्र स्वसिद्धिकाभेन जनेन लोके ।। ७४४ यः प्रादुरासीत्प्रभुशक्तिभूना भव्याशयालीनकल कशान्त्यै । महामुनिर्मुक्तघनोपदेहो यथारविन्दाभ्युदयाय आस्वान् ॥८॥ येन प्रणीतं पृथुधर्मतीर्थं ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् । गाझं ह्रदं चन्दनपङ्कशीतं गजप्रवेका इव धर्मतताः ॥ ६॥ स ब्रह्मनिष्ठः सममित्रशत्रुर्विद्याविनिर्वान्तकषायदोषः । लब्धात्मलक्ष्मीरजितोऽजितात्मा जिनःश्रियं मे भगवविधत्तां१८ इत्यजितजिनस्तोत्रम्. त्वं शम्भवः संभक्तर्षरोगैः संतप्यमानस्य जनस्थ लोके। पासीरिहाकस्मिक एव वैद्यो वैद्यो यथा नाथ रुजां प्रशान्त्यै ११ अनित्यमत्राणमहं क्रियाभिः प्रसक्तमिथ्याध्यवसायदोषम् । इदं जगजन्मजराम्तकात निरञ्जनां शान्तिमजीगमस्त्वम् ॥१२॥ शतरुदोषचलं हि सौख्यं तृष्णामयाप्यायनमानहेतुः । ताभिवृद्धिश्च नाराज सं तापस्तदायासयतीत्यवादीः ॥१३॥ बंधा मोक्षश्च तयो हेर" बद्धश्च मुक्तश्च फलं च मुक्तः । स्वाहादिनो नाथ तवैर युक्तंकान्त दृष्टस्त्वमतोऽसि शास्ता ।१४१ शकोऽप्यशक्तस्तव पुण्यकीतः स्तुत्या प्रवृत्तः किमु मादृशोऽज्ञः । तथापि भवत्या स्तुतपादपद्मो ममार्य देयाः शिवतातिमुचैः।१५। इति शंभवजिनस्तोत्रम्. गुणाभिनन्दाभिनन्दमो भवान् दयाव●क्षान्तिसखीमशिश्रयत् । समाधितन्त्रस्त दुपोपपत्तये द्वयेन नैर्ग्रन्थ्यगुणेन चायुजत् ॥१६॥ अचेतने तत्कृतबन्धजेऽपि ममेदमित्याभिनिवेशकग्रहात् । प्रभङ्गरे स्थावरनिश्चयेन च क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ १७ ॥ कदादिदुःखप्रतिकारतः रिथतिर्न चेन्द्रियार्थप्रभवारपरसौख्यतः
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy