________________
( ॐ)
प्रथम गुच्छक ।
श्रीस्वामिसमन्तभद्राचार्य्यविरचितम्.
* बृहत्स्वयम्भूस्तोत्रम् । *
।
स्वयम्भुवा भूतहितेन भूतले समञ्जसज्ञानविभूतिचक्षुषा । विराजितं येन विधुन्वता तमः क्षपाकरेणेव गुणोत्करैः करैः | ११ प्रजापतिर्यः प्रथमं जिजीविषुः शशास कृष्यादिषु कर्मसु प्रजाः । प्रबुद्धतत्त्वः पुनरद्धतोदयो ममत्वतो निर्विविदे विदांवरः ॥२॥ विहाय यः सागरवारिवाससं वधूमिवेमां वसुधावधूं सतीम् । मुमुक्षुरिक्ष्वाकु कुलादिरात्मवान् प्रभुः प्रवव्राज सहिष्णुरच्युतः | ३| स्वदोषमूलं स्वसमाधितेजसा निनाय यो निर्दयभस्मसात्क्रियाम् । जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा बभूव च ब्रम्हपदामृतेश्वरः |४| स विश्वचक्षुर्वृषभोऽर्चितः सतां समग्र विद्यात्मव पुर्निरञ्जनः । पुनातु चेतो मम नाभिनन्दनो जिनो जितक्षुल्लकवादिशासनः |५| इत्यादि जिन स्तोत्रम्.
यस्य प्रभावात्रिदिवच्युतस्य क्रीड़ाखपि तीवमुखारविन्दः । श्रजेयशक्तिर्भुवि बन्धुवर्गश्चकार नामाजित इत्यवन्ध्यम् ॥६॥ अद्यापि यस्याजितशासनस्य सतां प्रणेतुः प्रतिमङ्गलार्थम् ।