Book Title: Digambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Author(s): Pannalal Choudhary
Publisher: Pannalal Choudhary
View full book text
________________
वृहत्त्वयम्भू स्तोत्रम् |
ततो गुणो नास्ति च देह देहिनोरितीदमित्थं भगवान् व्यजिज्ञपत्र १८ जनोऽतिलोलोऽप्यनुबन्धदोषतो भयादकार्येष्विह न प्रवर्त्तते । दहाप्यत्राप्यनुबन्धदोषवित्कथं सुखे संसजतीति चाब्रवीत् | १६ | स चानुवन्त्रोऽस्य जनस्य तापकृत्त षोऽभिवृद्धिः मुखतो न चस्थितिः इति प्रभो लोकहितं यतो मतं तती भवानेव गतिःसतां मतः | २०| इत्यभिनन्दन जिनस्तोत्रम्.
m
धन्वर्थसंज्ञः सुमतिर्मुनिस्त्वं स्वयं मतं येत सुयुक्तिनीतम् । यतश्च शेत्रेषु मतेषु नास्ति सर्वक्रियाकारकतत्त्वसिद्धिः ॥ २१ ॥ श्रनेकमेकं च तदेव तत्वं भेदान्वयज्ञानमिदं हि सत्यम् । मृषोपचारोऽन्यतरस्य लोपे तच्छेषलोपोऽपि ततोऽनुपाख्यम् | २२| सतः कथञ्चित्तदसत्वशक्तिः खे नास्ति पुष्पं तरुषु प्रसिद्धम् । सर्वस्वभावच्युतमप्रमाणं स्ववाग्विरुद्धं तव दृष्टितोऽन्यत् ॥ २३ ॥ न सर्वथा नित्यमुदेत्यपैति न च क्रियाकारकमंत्र युक्तम् । नैवासतो जन्म सतो न नाशो दीपस्तमःपुङ्गलभावतोऽस्ति |२| विधिनिषेधश्च कथंचिदिष्टौ विवक्षया मुख्यगुणव्यवस्था । इति प्रणीतिः सुमतेस्तवेयं मतिप्रवेकः स्तुवतोऽस्तु नाथ ॥ २५ ॥ इति सुमतिजिनस्तोत्रम्
पद्मप्रभः
पद्मपलाशालेश्यः
पद्मालयालिङ्गितचारुमूर्त्तिः । भौ भवान् भव्य पयोरुहाणां पद्माकराणामिव पद्मबन्धुः ॥ २६ ॥ बभार पक्षां च सरस्वतीं च भवान्पुरस्तात्प्रतिमुक्तिलक्ष्म्याः । सरस्वतीमेत्र समप्रशोभां सर्वशलक्ष्मी ज्वलितां विमुक्तः ॥ २७ ॥ शरोररश्मिप्रसरः प्रभोस्ते बालार्करमिच्छविरालिलेप । नरामराकी सभां प्रभावच्छैलस्य पद्माभमणैः स्वसानुम् ||२८|| नभस्तलं पल्लवयविव त्वं सहस्रपत्राम्बुजगर्भचारैः ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 324