Book Title: Dhatu Parayan
Author(s): Hemchandracharya, Munichandravijay
Publisher: Shahibaug Girdharnagar Jain S M P Sangh

View full book text
Previous | Next

Page 515
________________ अष्टमं परिशिष्टम् उद्धृतगद्य-पद्यानां सूचिरत्र प्रदर्श्यते । गण १० धा. ११५ १५२ १८१ . गण ९ धा. २४ आरेकंसंशयेऽप्याहुः। ईक्षितव्यं परस्त्रीभ्यः । उदयति हि सं... उदयति विततोय... (शिशुपाल० ४।२०) उन्नामिताखिल... एकं द्वादशधा जज्ञे । एकवचनमुत्सर्गः... एतन्मन्दविपक्व... (काव्यप्रकाश ७ । १४२) कमलवनोदघाटनं... (शारङ्ग पद्धति १३८)(सूर्यशतक प्रलो० २) कलां नार्घन्ति... ( महाभारत सभापर्व ३८ । ३६ ) कश्चित्तमनुवर्तते । (सि. हे. बृ. पृ. ३ । ३ । १) कायमानः सिद्धोनादि... (काव्यालङ्कार ५ ।२ । ८३) गौरिवाकृतनीशारः... (महाभाष्य ३।३।२१, पृ. वृ. ५।३।२०) ग्राममद्य प्रवेक्ष्यामि... (पा. ६।१।१५२ काशिकाटीका) जजान गर्भ मघवा। (तुलना अथर्ष० ३ । १० । १२) जायते अस्ति..... (निरुक्त १ । २९) जिवाशतान्यु... जुघुषुः पुष्यमाणवाः । ( महाभाष्य ७।२।२३, उ.वि.२० ) तडित्खचयतीवाशाः । ततो वावृत्यमाना सा । ( भट्टीकाव्य ४ । २८ ) तां प्रातिप्रदि...( वाक्यपदीय ३११३४ ) तावत्खरः प्रखर मुल्ललयां चकार । ( शिशुपाल० ५। ७) तुइत्यंहः... ( कविरहस्य प्रलो० ३२ ) दरदलितहरिद्रा... (विद्धशालभञ्जिका ३।१७) धातोरर्थान्तरे वृत्ते... (वाक्यपदीय ३।७।८८) धात्वर्थः केवलः शुद्धो... ३२७ १५७ ३२८ ३५८ २२८ गण १ ३५७ १५ ३११८ धा. १

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540