Book Title: Dhatu Parayan
Author(s): Hemchandracharya, Munichandravijay
Publisher: Shahibaug Girdharnagar Jain S M P Sangh

View full book text
Previous | Next

Page 514
________________ षष्ठं परिशिष्टम ग्रन्थकारा इमे सर्वे हेमाचार्येण संस्मृताः । आर्याः पृ. ५९ । पं. १० देवनन्दी ३४१ । १८,२० 'कण्वः ३७१३, ४६ । १, ६६०५ 'द्रमिलः ३५ ॥ २४, २०८।२, २३२ । २६, कौशिकः १०२, २८१२५, ३५।२४, ४६।१३, | २५६ । २४, २५७ । १०, ३१८ । १३ ५३।१४, ६२१, ८१४१, ८९।११, नन्दी १२२ १२२, १५४१८, २१६ । २६. १५, ९।४, ९४ । १५, ९६ । ११, २९४ । १५, ३१६ । २, ३१९ । १४, १३२ । १६, १५३।३, १८४।१४, ३२०।१०, ३२३।१६, ३२५ । २६, २२,३०९।१५, ३१७१२,३१९।२०, ३२९।५, ३३१ । १५, ३३५१२३, ३२८ । १७, ३२९ । १७, ३३५ ॥२३ ३४६ । २२, ३५२ । ६. गुप्तः १७१३ पारायणिकः १०३।२ चन्द्रः ४५।१,५३१७, ७२।२२, ९१ । ९, पूर्वाचार्य १२९॥५, १३५।२३, १४ । १९, १०९।६, १०९।१६, १५४१४, १५२।१, १६१ । ३ २७७ । ८, ३०८।७, ३१५११५, पूर्वः ३८ ॥ १४, ३०९।७, ३२६ । २ ३२१।४, ३२७।५,३३४१६, ३४७।१५, भीमसेनीयाः ३५६।२ चान्द्राः ५३।७, ३१३ । ९, ३३३ । १२, वामनः १०।४, १००।१९, १२८१५, ३३८ । ८, वृद्धाः १।१५, ९७।२० चारकाः ६४।१० शिवः १७३ । ३, २८७ । २१ जयकुमारः ८।१८ | सभ्याः १९९ । २४, ३४५।४ सप्तमं परिशिष्टम् आचार्यहेमचन्देण ग्रन्था उल्लिखिता इमे ।। अमरकोशः ३१८ । २२ भाष्यम् ३।१३, ५१ ॥ १७ चान्द्रं पारायणम् ३५५।३ वाचकवार्तिकम् ४० । १८, २०४।९ धातुपाठः ३६।१ पारायणम् ३३३१२ स्मृति: ९२।९ १ क्षीरतरङ्गिण्यां 'कण्व' स्थाने कण्ठ इति पाठ उपलभ्यते । पृ. २४ । ३, ४६।१, ६६ । ५।। २ क्षीरतरङ्गिण्यां 'द्रमिल' स्थाने द्रमिड इति पाठः दृश्यते । पृष्ठ २२ । ६, १९८ । ११, २०७४ १८, २५२ ॥ ६, २३६ ॥ ५, .

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540