Book Title: Dhatu Parayan
Author(s): Hemchandracharya, Munichandravijay
Publisher: Shahibaug Girdharnagar Jain S M P Sangh
View full book text
________________
षष्ठं परिशिष्टम
ग्रन्थकारा इमे सर्वे हेमाचार्येण संस्मृताः । आर्याः पृ. ५९ । पं. १०
देवनन्दी ३४१ । १८,२० 'कण्वः ३७१३, ४६ । १, ६६०५
'द्रमिलः ३५ ॥ २४, २०८।२, २३२ । २६, कौशिकः १०२, २८१२५, ३५।२४, ४६।१३, |
२५६ । २४, २५७ । १०, ३१८ । १३ ५३।१४, ६२१, ८१४१, ८९।११,
नन्दी १२२ १२२, १५४१८, २१६ । २६. १५, ९।४, ९४ । १५, ९६ । ११,
२९४ । १५, ३१६ । २, ३१९ । १४, १३२ । १६, १५३।३, १८४।१४,
३२०।१०, ३२३।१६, ३२५ । २६, २२,३०९।१५, ३१७१२,३१९।२०,
३२९।५, ३३१ । १५, ३३५१२३, ३२८ । १७, ३२९ । १७, ३३५ ॥२३
३४६ । २२, ३५२ । ६. गुप्तः १७१३
पारायणिकः १०३।२ चन्द्रः ४५।१,५३१७, ७२।२२, ९१ । ९,
पूर्वाचार्य १२९॥५, १३५।२३, १४ । १९, १०९।६, १०९।१६, १५४१४,
१५२।१, १६१ । ३ २७७ । ८, ३०८।७, ३१५११५, पूर्वः ३८ ॥ १४, ३०९।७, ३२६ । २
३२१।४, ३२७।५,३३४१६, ३४७।१५, भीमसेनीयाः ३५६।२ चान्द्राः ५३।७, ३१३ । ९, ३३३ । १२,
वामनः १०।४, १००।१९, १२८१५, ३३८ । ८,
वृद्धाः १।१५, ९७।२० चारकाः ६४।१०
शिवः १७३ । ३, २८७ । २१ जयकुमारः ८।१८
| सभ्याः १९९ । २४, ३४५।४
सप्तमं परिशिष्टम्
आचार्यहेमचन्देण ग्रन्था उल्लिखिता इमे ।। अमरकोशः ३१८ । २२
भाष्यम् ३।१३, ५१ ॥ १७ चान्द्रं पारायणम् ३५५।३
वाचकवार्तिकम् ४० । १८, २०४।९ धातुपाठः ३६।१ पारायणम् ३३३१२
स्मृति: ९२।९ १ क्षीरतरङ्गिण्यां 'कण्व' स्थाने कण्ठ इति पाठ उपलभ्यते । पृ. २४ । ३, ४६।१, ६६ । ५।। २ क्षीरतरङ्गिण्यां 'द्रमिल' स्थाने द्रमिड इति पाठः दृश्यते । पृष्ठ २२ । ६, १९८ । ११,
२०७४ १८, २५२ ॥ ६, २३६ ॥ ५, .

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540