Book Title: Dhatu Parayan
Author(s): Hemchandracharya, Munichandravijay
Publisher: Shahibaug Girdharnagar Jain S M P Sangh

View full book text
Previous | Next

Page 534
________________ ४९० ] दशमम्- पकादर्श परिशिष्टम् ९ ८७ | ६ चण्डी चण्डाया स्वयं चण्डते सा चण्डा, चण्डस्य स्त्री ( या स्त्रयं न चण्डते ) तु चण्डी इति विवेकः । क्षी. त. टि. प्र. ५० ॥ १० ८९ । २६ जीवाभया- 'कुम्भाभया' इति काव्यप्रकाशे पाठः दृश्यते ॥ ११ ९२ । ९ स्मृतिः - स्मृतिपदेनात्र भाष्यमभिधीयते । तत्र चायं पाठः 6 अजदन्त्यपराः सादयः षोपदेशाः स्मिङ् स्वदि- स्विदिस्वञ्जि-स्वपयश्च सृषि-सृजि - स्तृस्त्यासेट - सृवर्जम (६।१।६४ ) | अज्दन्त्यौ सात परौ येषां ते सकारादयः सर्वे चोपदेशा इत्यर्थ: ( उद्योत ) क्षी. त. टि. पृ. १७ ॥ १२ १२२ । ९ प्रविघाटयिता 'प्रविघातयिता ससुत्पतन' इति क्षीरतरङ्गिण्यांपाठः (पृ. १९०४ ) || १३ १५५ । १९ दरद तु० दरद् रोमकदेश. क्षी. त. पू. ११० | दर्दीस्ताननाम्ना संप्रति प्रसिद्धः क्षी. त. टि पृ. ११० ॥ १४ १८४ । १३ अयं प्रजैड़- पृचैड़ सम्पर्कने इत्ययमैव मृजैकि इति कौशिकः न्याय० न्या० पृ. १९३ ॥ १५ २५७ । १० पिछेति तु० 'पिच्छत् इति द्रमिला ः ' । न्याय० न्यास पृ. १९३ ।। १६ ३१० | १३ आत्मनेपदार्थ:- लोकृ-तर्कदण्डके तु इमौ ( गण ९ । धा. २०७, २०८ ) परस्मैपदिनौ दृश्येते । पृ. ३३३ । ३ तत्र च गणान्तर पाठ स्त्वेषामात्मनेपदादिकार्यार्थ ' इति च पाठः ॥ १७ ३३३ | १३ सकर्मकार्थः - गण ९ । धा. २१५ घट धातोः विवरणेऽपि सकर्मकार्थम् ' इति पाठः । किन्तु न लोक तर्कबहिः स्थिताः गण ९ । १६ तुजु १७ पिजुण् आदयः अकर्मकाः । अतः किं अस्य ' सकर्मकार्थ:' इति पदस्य अर्थः ? पृ. ३२६ । १६ आस्वदः सकर्मकात् ......अन्ये तु इति कृत्वा यो अभिप्रायः प्रदर्शितः स क्षीरस्वामिसम्मतः क्षीरतरङ्गिण्यां (पृ, ३०४) पट, पुट....... 'पते सकर्मका भासार्था णिचमुत्पादयन्ति इति पाठ: ' क्षीरतरङ्गिणीकारक्षीर स्वामिअभिप्रायेण च लोक तर्कादयः सकर्मका एव चिमुत्पादयन्ति । १८ ३३९।१४ आत्मनेभाषाः - आत्मने भाषेत्यात्मनेपदिनां पूर्वाचार्य संज्ञेयम् । धातु प्रदीप पृ. ११० गण धातु १ । ५८९ १ । ७५० १ | ९९२ १ | ९९३ २ । १८ २ । ४२ २ । ४५ ५ । ११४ ५ । १५७ एकादशं परिशिष्टम् उद्धृतन्यायसूचिश्च अधुनेह प्रदर्श्यते । वार्णात् प्राकृतं बलीय || आगमशासनमनित्यम || वात्प्राकृतं बलीय [ न्याय. ४४ ] ॥ बहिरङ्गमित्वमन्तरङ्गे दीर्घेसिद्धम् [ न्याय. २० ] ॥ असिद्धं बहिरङ्गमन्तरङ्गे [ न्याय. २०] । तिवा शवा...... [ न्याय. १८ ] ॥ 27 "" 39 डिवेन कित्त्वं बाध्यते [ न्याय. ७ ] ॥ नत्रा निर्दिष्टस्यानित्यत्वात् ॥ 6

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540