________________
'श्री धर्म संग्रह
२५..
साय १२ अयसि १३ हरिमंथ १४ तिउडय १५ निष्पाव १६ सिलिंद १७ रायमासा १८ य इरकू १९ मसूर २० तुबरी २१ कुलत्थ २२ तहधन्नय २३ कलाया २४ " तानि प्रायः मसिद्धानि । नवरं पष्टिका शालिभेदः ५ अणयो मिणचवाख्या धान्यभेदा इति हैमव्याश्रयवृत्तौ यद्वा णुकायुगंधरी इत्यपि कापि दृश्यते ७ अतसी प्रतीता १४ हरिमंथाः कूष्ण चनकाः १४ त्रिपुटको मालवक प्रसिद्धो धान्य विशेषः १५ निष्पावा वल्लाः १६ सिलिंदा मुकुष्टाः २७ राजमाषा चपलकाः १८ इखुर्बरदिका संभाव्यते १९ मसूर तुवरी धान्य द्वयं मालवकादौ प्रसिद्धं २१ कलापका वृत्त चनकाः । (१६० ) रत्नानि चतुर्विंशतिः यथा-" रयणाई चः उव्वीस सुवन १ तउ २ तंब ३ रयय ४ लोहाई ५ सीसगं.६ हिरण्ण ७ पासाण ८ वइर ९ मणि १०. मोत्तिा . ११ पलाल १२ ॥.१ ॥
४ sin२, ५ सष्टि सतनी स६ ६२२, ७ म1, ८ gir, ८ २१, १० तिल, ૧૧ મગ, ૧૨ ઉડદ, ૧૩ અલસી, ૧૪ હરિમંથ, ૧૫ ત્રિપુટક, ૧૬ વાલ, ૧૭ મઠ, १८ व्याखा, १८ ५४, २० भ२३२, २१ तु२, २२ ४५था, २३ घन्य, २४ ॥५એ ચોવીશ ધાન્ય કહેવાય છે. તેઓમાં ઘણું કરીને ઘણાં ધાન્ય પ્રસિદ્ધ છે. વિશેષમાં એટલું કે, ૫ વષ્ટિકા એક જાતની શાળ છે. અણુકા એ મિણચવ નામે એક જાતનું ધાન્ય છે—એમ હૈમદ્યાશ્રય કાવ્યની વૃત્તિમાં લખે છે. અથવા અણુકા એટલે યુગંધરી નામે ધાન્ય એમ પણ કોઈ ઠેકાણે જોવામાં આવે છે. એ સાતમું ધાન્ય છે. અતસી એટલે અલસી, હરિમંથ એટલે કાળા ચણ. સિલિંદ એટલે મઠ: રાજભાષા– એટલે ચોળા. પંખુ એટલે બરદિક નામે ધાન્ય લાગે છે. મસૂર અને તુવેર—એ બે धान्य भार विगेरे देशमा प्रसि छ. ४८॥५. मेट. १२ य| समपा . (१९०)
योपी प्रा२न २ वाय छ-भ, “. १ सुवर्ण, २. तसुं, 3 तi, ४ः ३y, ५ सोटु, ६ सा, ७ डि२९य, ८ पाषा, ८: १०५, १० मणि, ११ मोती, १२ पास, ( ५२वा ) १३ शम, १४ तिलिसा, १५. २१४३, १६ यत, १७ १२७, १८