Book Title: Dharm Sab Kuch Hai Kuchbhi Nahi
Author(s): Tulsi Acharya
Publisher: Jain Shwetambar Terapandhi Sampraday
View full book text
________________
[ २ ] शान्तिप्रियाणां महामन्त्रः। गृहस्था अपि अनर्थदण्डं न प्रयुञ्जीरन्, परेषामधिकारान् स्वीकर्तुं न प्रवर्तेरन्, तत्कुतोऽन्वेषणीया विश्वशान्तिः । अनियन्त्रितेन्द्रियविषया, उच्छृङ्खलवाचः, असंयतमनसो हि जना कलहादिकं प्रसुवते इति सुबोध्यं भवति शान्तिरस्ति संयमे। ___ अतएव वीतरागवाण्याम्-"धम्मो मंगलमुकि? अहिंसा संजमो तवो” इति स्वरूपं निश्चितमभूदु धर्मस्य । अहिंसाऽपरिग्रह संयमात्मकं धर्ममन्तरा नात्यन्यच्छान्ते/जं किञ्चिदिति स्पष्ट मुद्घोषयितुं शक्यम् । यदि च लोका जीवननिर्वाहसाधनानां विस्तारमेव शान्ति मन्वते तन्न तदर्थ धर्मः किञ्चित्करः। धर्मस्य तत्त्वं हृदयङ्गतं भविष्यति तहिनं मानव जातेरितिहासे .अपूर्व भावि। .. .." यावत्पर्यन्तं विज्ञानस्य सत्यान्वेषणस्य प्रश्नोऽस्ति तावद् न तल्लक्ष्य दृष्ट्या धर्मतो द्वततामेति, किन्तु विकासलक्ष्ये सुखीकरणलक्ष्ये च इदमर्हति धर्मतो द्वधम् । चेतनतत्त्वमुपेक्ष्य परं लक्ष्यं च गौणीकृत्य विज्ञानजगता न धोर्मिकजगतः काचन हानिःकृता, अपितु विज्ञानं खस्मिन्नेव अभिशापरूपमकारि कामम् । यद्यतेन सह आत्मविकासस्य, आत्मसुखस्य वा दृष्टिकोणः संपृक्तोऽभविष्यत् तात् साम्प्रतिकजगतश्चित्रमपि किश्चिदन्यदेवाभविष्यत् । - इदानीं जनानां संमुखे विविधा जटिलातिजटिलाः सन्ति समस्या इति स्वयं गम्यम् । तासु लोका अन्नवस्त्राल्पत्वस्य दारिद्रयादोनाञ्च परिगणनमपि रचयन्ति यथावकाशम्। किन्तु मम दृष्टौ मानसिकी समस्या यादृशी जटिलास्ति तादृशी नान्या काचन परिलोक्यते । अन्यासामस्तित्वमस्ति तत्सत्तायामेव, अन्यथा स्युस्ताः सर्वा विलीनाः। यदि शिक्षायामाध्यात्मिकतत्त्वं प्रविशेत जनानां दृष्टौ संयमिन एव सर्वप्रधानाः स्युस्तद् विश्वसिमि किल
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 10 11 12 13 14