Book Title: Dharm Dipika Vyakaranam
Author(s): Mangalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 8
________________ [५] (८) तब प्रसादात् गुरु-देवते ! मया - काश्यां त्वदध्रि-द्रुतले प्रभाविनि । स्थित्वा सुखं ज्ञानलबः समर्जितः शाब्दादिशानेष्वपि मूढबुद्धिना ॥ तवोपकारोऽयमनरूपरूपः क्षणे क्षणे मे स्मरणं समेति । स्मृति-क्षणेऽणि पतन्ति दृग्भ्यां त्वहिप्रयोगार्ति निपीडितस्व ॥ (१०) शल्यं पुनमें हृदयस्थमेतद् विशेषतो मां भगवन् ! दुनोति । यथोचितं कर्तुमपारय न सेवां त्वदीय-क्रमयामलस्य ॥ (११) इदं लघु व्याकरणाख्यपुष्प निर्वापधाष्ट्रय हि पुरस्तव स्तात् । आश्वासकं मे मनसोऽधमणशिरोमणेर्दीन-विहीनशक्तेः ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 828