Book Title: Dharm Dipika Vyakaranam
Author(s): Mangalvijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 13
________________ • [१०] तस्य चातिविस्तृततया समधिक- प्रज्ञा - समयव्ययसाध्यत्वेन, व्यावृत्तेरपि बृहद्वृत्तिवद् अष्टाध्यायी क्रमसहिततया चन्द्रप्रभा - हैमरघु प्रक्रियाभ्यामपि च सरलरीतिप्रकारेण संस्कृत - व्युत्पादनं समभिलाषुकेण निर्मितं मयेदमल्पं व्याकरणम् । अत्र च पूर्वार्धे पञ्च सन्धयः, षडूलिङ्गानि, युष्मदस्मत्प्रक्रिया, अव्ययप्रकरणम्, स्त्रीप्रत्ययः, कारकाणि, समास-तद्धितप्रकरणे च समावेशितानि । उत्तरार्धे पुनः - दश गणाः, यत्र च १७०० धातवः प्रायो निर्दिश वर्त्तन्ते, दश प्रक्रियाः, कृत्यप्रक्रिया, पूर्वकृदन्तानि, उणादयः, उत्तरकृदन्तानि, अन्येऽपि चोपयोगिनो विषया निवेशिताःसन्ति । धातुपाठ - न्याय - द्रव्य - गुण - जात्यादिलक्षणादयोऽपि विषयाः समुपन्यस्ताः सन्ति । प्रायः २४० पृष्ठेषु पूर्वार्धम्, ५०० पृष्ठेषु चोत्तरार्धं समाप्तिमाप्नुतः । भाषायाः सरलतायामप्यादितोऽवसानपर्यन्तं यावदुपयोगोदयं विहितः प्रयत्नः । प्रकाशमधिगच्छति चाद्येतिहासतत्त्वमहोदधिनैनाचार्यश्रीविजयेन्द्रसूरि - सुसान्निध्यतः । कार्ये चास्मिन् न्यायविशारद - न्यायतीर्यपदालङ्कृतेनास्म त्सतीर्थ्येन निर्ग्रन्थेनापि विहितानेकगद्यपद्यहृद्यग्रन्थेन श्रीमन्न्यायविजयेन विदुषा शान्तमूर्तिमुनिराज श्रीजयन्तविजयादिना च प्रसङ्गोचितां सहायतां प्रदायाहं प्रोत्साहितस्तथा च प्रुफसंशोधनादौ

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 828