Book Title: Dharm Dipika Vyakaranam Author(s): Mangalvijay Publisher: Yashovijay Jain Granthmala View full book textPage 6
________________ गुरुदेव-पुष्पाञ्जलिः। (१) काश्यां पुय्यां श्रममतितरां सर्व विद्याप्रदेशे .. कृत्वा विद्यालयमनुपमं स्थापयामासिवान् यः । दृष्ट्वा हिंसामपकरुणतां काशिराजस्य योग लब्ध्वा शाला पशुहितकरीमप्युदयप्रतापः॥ समुत्पाद्य प्राज्ञान् विशदमुपनीय प्रकटतां पुराणां सद्ग्रन्थावलिमकृत विद्याप्रसरणम् । निराकृत्याऽऽरेका विविधविषयाः प्राच्यविदुषां तथा पाश्चात्यानां जिनपथविकासं व्याधित यः ॥ गत्वाऽ-बा-मगधादिषु दूरदूरं । देशेषु संविहितवानभिभाषणानि । इंसानिषेधविषये च सहस्रसंख्यान् . मांसाशिनोऽनयत यः पदवीं कृपायाः॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 828