________________
गुरुदेव-पुष्पाञ्जलिः।
(१)
काश्यां पुय्यां श्रममतितरां सर्व विद्याप्रदेशे .. कृत्वा विद्यालयमनुपमं स्थापयामासिवान् यः । दृष्ट्वा हिंसामपकरुणतां काशिराजस्य योग
लब्ध्वा शाला पशुहितकरीमप्युदयप्रतापः॥
समुत्पाद्य प्राज्ञान् विशदमुपनीय प्रकटतां
पुराणां सद्ग्रन्थावलिमकृत विद्याप्रसरणम् । निराकृत्याऽऽरेका विविधविषयाः प्राच्यविदुषां
तथा पाश्चात्यानां जिनपथविकासं व्याधित यः ॥
गत्वाऽ-बा-मगधादिषु दूरदूरं । देशेषु संविहितवानभिभाषणानि । इंसानिषेधविषये च सहस्रसंख्यान् .
मांसाशिनोऽनयत यः पदवीं कृपायाः॥