________________
[४]
प्रामुख्ये काशिराजः प्रवरकृतधियां मण्डलैः सहकुलायां
धर्माचार्यमहद्भिर्मुनिभिरपि परैर्भूषितायां सभायाम् । नैकट्ये जैनधर्मानुधर-बहुमत-श्रेष्ठिचूडामणीनामाचार्याख्यप्रतिष्ठा-पदवितरणतःसत्कृतोयोबभूवान् ।
(५) "आ"-तीर्थ जिनालयेषु बहुशोऽगच्छन्नुपानद्युताः
पाश्चात्या निरचीकरत् तदिदकं दुःखाकृदाशातनम् । श्रीमजोधपुरे पुरे व्यररचत् " साहित्य-सम्मेलनं "
प्रज्ञालरधिकारिभिश्च बहुभिः सम्पूजितो योऽभवत् ।
अनेके भूपालाः प्रथितयशसो भारतभुवो
न्यपुर्यव्याख्यानामृतरसमनल्पोदरतया । तथा "बोम्बे"-नेता निजनिकटमाय महता
प्रमोदेनार्चद् यच्चरण-कमले उत्सुकमनाः ॥
(७) ईदग्धर्मधुरन्धराय भुवनप्रख्यातनाम्ने पुनः
श्रीजैनेश्वर-शासनामर पथाभोगप्रभामालिने । पुरीन्द्राय युगप्रधान-यशसे भट्टारक-स्वामिने .
श्रीश्रीश्रीयुतधर्मसूरि-गुरवे भूयानमः कोटिशः ॥