SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ [४] प्रामुख्ये काशिराजः प्रवरकृतधियां मण्डलैः सहकुलायां धर्माचार्यमहद्भिर्मुनिभिरपि परैर्भूषितायां सभायाम् । नैकट्ये जैनधर्मानुधर-बहुमत-श्रेष्ठिचूडामणीनामाचार्याख्यप्रतिष्ठा-पदवितरणतःसत्कृतोयोबभूवान् । (५) "आ"-तीर्थ जिनालयेषु बहुशोऽगच्छन्नुपानद्युताः पाश्चात्या निरचीकरत् तदिदकं दुःखाकृदाशातनम् । श्रीमजोधपुरे पुरे व्यररचत् " साहित्य-सम्मेलनं " प्रज्ञालरधिकारिभिश्च बहुभिः सम्पूजितो योऽभवत् । अनेके भूपालाः प्रथितयशसो भारतभुवो न्यपुर्यव्याख्यानामृतरसमनल्पोदरतया । तथा "बोम्बे"-नेता निजनिकटमाय महता प्रमोदेनार्चद् यच्चरण-कमले उत्सुकमनाः ॥ (७) ईदग्धर्मधुरन्धराय भुवनप्रख्यातनाम्ने पुनः श्रीजैनेश्वर-शासनामर पथाभोगप्रभामालिने । पुरीन्द्राय युगप्रधान-यशसे भट्टारक-स्वामिने . श्रीश्रीश्रीयुतधर्मसूरि-गुरवे भूयानमः कोटिशः ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy