________________
[५]
(८) तब प्रसादात् गुरु-देवते ! मया -
काश्यां त्वदध्रि-द्रुतले प्रभाविनि । स्थित्वा सुखं ज्ञानलबः समर्जितः
शाब्दादिशानेष्वपि मूढबुद्धिना ॥
तवोपकारोऽयमनरूपरूपः
क्षणे क्षणे मे स्मरणं समेति । स्मृति-क्षणेऽणि पतन्ति दृग्भ्यां त्वहिप्रयोगार्ति निपीडितस्व ॥
(१०) शल्यं पुनमें हृदयस्थमेतद्
विशेषतो मां भगवन् ! दुनोति । यथोचितं कर्तुमपारय न सेवां त्वदीय-क्रमयामलस्य ॥
(११)
इदं लघु व्याकरणाख्यपुष्प
निर्वापधाष्ट्रय हि पुरस्तव स्तात् । आश्वासकं मे मनसोऽधमणशिरोमणेर्दीन-विहीनशक्तेः ॥