SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ [५] (८) तब प्रसादात् गुरु-देवते ! मया - काश्यां त्वदध्रि-द्रुतले प्रभाविनि । स्थित्वा सुखं ज्ञानलबः समर्जितः शाब्दादिशानेष्वपि मूढबुद्धिना ॥ तवोपकारोऽयमनरूपरूपः क्षणे क्षणे मे स्मरणं समेति । स्मृति-क्षणेऽणि पतन्ति दृग्भ्यां त्वहिप्रयोगार्ति निपीडितस्व ॥ (१०) शल्यं पुनमें हृदयस्थमेतद् विशेषतो मां भगवन् ! दुनोति । यथोचितं कर्तुमपारय न सेवां त्वदीय-क्रमयामलस्य ॥ (११) इदं लघु व्याकरणाख्यपुष्प निर्वापधाष्ट्रय हि पुरस्तव स्तात् । आश्वासकं मे मनसोऽधमणशिरोमणेर्दीन-विहीनशक्तेः ॥
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy