Book Title: Dev Dravya Nirnay
Author(s): Manisagar
Publisher: Naya Jain Mandir Indore

View full book text
Previous | Next

Page 80
________________ [३०] श्रीकुमारपाल प्रबंध में देवद्रव्यकी वृद्धि करनेका पाठ नीचे मुजब है. " " ४९ " मालोदघट्टनसमये मिलितेषु श्रीनृपादिसंघपतिषु मंत्री - वाग्भट इन्द्रमालामूल्ये लक्षचतुष्कमुवाच । तत्र च राजाऽष्टौ लक्षान्, मन्त्री षोडशलक्षी, राजा द्वात्रिंशल्लक्षान एवं स्पर्द्धया माला मूल्ये क्रियमाणे कश्चित्प्रछन्नदाता सपादकोटिं चकार । ततश्चमत्कृतो नृपः प्रोचे, दीयतां - माला विलोक्यते मुखकमलं पुण्यवतः इति श्रुत्वा मधुमती वास्तव्य मन्त्रि हां साधार सुतो जगड श्राद्ध: सामान्य मात्रवेषाकारः प्रकटीबभूव । तं दृष्ट्वा मन्त्रिणं प्राह- नृपो विस्मयाकुलमनाः मन्त्रिन् ! दीयातां माला । जगडोऽपि राजवाचान्तः कषायितः रत्नं दत्त्वाह- श्रीपरमार्हत भूप ! इदं तीर्थ सर्व साधारणं, अत्र च द्रव्य सुस्थमन्तरेण नहि कोऽपि वक्ति । ततस्तद्वचसा चमत्कृतो राजा तं श्राद्धं समालिङ्गय त्वं ममसंघे मुख्य सङ्घाधिपतिरिति सन्मानन्द्य मानं दत्वा मालामर्पितवान् तेनापि तीर्थभूता स्वमाता परिधापिता || द्रव्यं सुस्थं कृत्वा सपाद कोटि मूल्यं लक्ष्मीवंतः परेऽण्यवं, बद्धस्पर्द्धाः शुभश्रियः । स्वयंवरणमाला - वन्मालां जगृहुरादरात् ॥१॥ सर्वस्वनापिको मालां, न गृह्णीयाज्जिनाकसि ॥ इह लोकेपि यत्पुण्यै, स्फुरेदिन्द्रपदंनृणाम् ॥ २ ॥ एवं कृतारात्रिकमङ्गलोद्यत्प्रदीपपूजाद्यखिलोपचारः । जिनं नमस्कृत्य स कृत्यवेत्ता, प्रजागुरुः प्राञ्जलिरित्युवाच " ॥ ३ ॥ ५० ऊपर के पाठकासार यही है कि कुमारपाल राजाके संघ में शत्रुजय तीर्थ ऊपर श्रीहेमचन्द्रसूरिजी आदि प्रभावक गीतार्थ पूर्वाचार्यों के व सर्व संघ के समक्ष कुमारपाल वगैरह संघपतियों के इकट्ठे हुए बाद तीर्थनाथ श्री ऋषभदेव स्वामी की भक्ति में देवद्रव्यकी वृद्धि के लिये इन्द्रमाला पहिरने संबंधी बोली बोलनेका चढावा होने लगा, जब पहिले घाग्भट मंत्री चार लाख रुपये बोले, तब राजाने मंत्रीने १६ लाख बोले, राजा ३२ लाख बोले. आठ लाख बोले, फिर इस प्रकार से इन्द्रमाला

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96