Book Title: Chovish Tirthankar Yukt Chaudaso Bavan Gandhar Poojan
Author(s): Yashodevsuri, Maheshbhai F Sheth
Publisher: Babu Amichand Pannalal Adishwarji Jain Derasar

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir સકલીકરણ ? નીચેના મંત્રથી ત્રણવાર તે તે સ્થાને બે હાથ રાખી સકલીકરણ કરવું. ॐ नमो अरिहंताणं, हृदयं रक्ष रक्ष.. नमो सिद्धाणं ललाटं रक्ष रक्ष, ॐ नमो आयरियाणं, शिरवां रक्ष रक्ष, ॐ नमो उवज्झायाणं कवचं, रक्ष रक्ष, ॐ नमो लोए सव्व साहूणं अस्त्रं रक्ष रक्ष । अथवा... क्षि... प.. ॐ स्वा...हा આજુબાજુના વાયુમંડળની શુદ્ધિ માટે વાયુકુમાર દેવને વિનંતિ. ॐ ह्रीं वातकुमाराय विध्नविनाशकाय महीं पूतां कुरू कुरू स्वाहा સુગંધી જળનો છંટકાવ કરવા માટે અમી છંટકાવ કરવા માટે મેધકુમાર દેવને વિનંતિ... ॐ ह्रीं मेघकुमाराय धरां प्रक्षालय प्रक्षालय स्वाहा પૂજનભૂમિની વિશેષ શુદ્ધિ માટે ભૂમિ દેવતાને વિનંતિ. ॐ भूरसि भूतधात्रि सर्व भूतहिते भूमिशुद्धिं कुरू कुरू स्वाहा... ઉપદ્રવોને નાશ કરનારી આધિ વ્યાધિ અને ઉપાધિઓને હરનારી સર્વ ભયોથી નિર્ભય બનાવનારી આત્મરક્ષાની માંત્રિક અને તાંત્રિક ક્રિયા કરીશું. ॐ परमेष्टिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पअराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सवसिद्धाणं, मुखे मुखपटं वरम् ॥ २ ॥ ॐ नमो आयरियाणं, अगरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोईढम् ॥३॥ ॐ नमो लोए सब्बसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ॥४॥ सबपावप्पणासणो, वप्रो वज्रमयो बहिः । मङ्गलाणं च सव्वेसिं, खादिरागारखातिका ॥५॥ स्वाहान्तं च पदं ज्ञेयं, पढम हवइ मङ्गलम् । वप्रोपरि वज्रमयं, पिधान देहरक्षणे ||६|| महाप्रभावा रक्षेयं , क्षुद्रोपद्रवनाशिनी । पमेष्टिपदोद्भूता, कथिता पूर्वसूरिभिः यश्चेवं कुरुते रक्षा, परमेष्टिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ॥ ८ ॥ આ ભૂમિના અધિષ્ઠાયક ક્ષેત્રપાલદેવની અનુજ્ઞા માંગીશું અને પૂજનમાં પધારવા વિનંતિ કરીશું. ___ ॐ क्षाँ क्षी क्षु क्षौ क्षः अत्रस्थ क्षेत्रपालाय स्वाहा... ॥ ७ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76