________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સકલીકરણ ? નીચેના મંત્રથી ત્રણવાર તે તે સ્થાને બે હાથ રાખી
સકલીકરણ કરવું. ॐ नमो अरिहंताणं, हृदयं रक्ष रक्ष.. नमो सिद्धाणं ललाटं रक्ष रक्ष, ॐ नमो आयरियाणं, शिरवां रक्ष रक्ष, ॐ नमो उवज्झायाणं कवचं, रक्ष रक्ष, ॐ नमो लोए सव्व साहूणं अस्त्रं रक्ष रक्ष । अथवा... क्षि... प.. ॐ स्वा...हा
આજુબાજુના વાયુમંડળની શુદ્ધિ માટે વાયુકુમાર દેવને વિનંતિ. ॐ ह्रीं वातकुमाराय विध्नविनाशकाय महीं पूतां कुरू कुरू स्वाहा સુગંધી જળનો છંટકાવ કરવા માટે અમી છંટકાવ
કરવા માટે મેધકુમાર દેવને વિનંતિ... ॐ ह्रीं मेघकुमाराय धरां प्रक्षालय प्रक्षालय स्वाहा
પૂજનભૂમિની વિશેષ શુદ્ધિ માટે ભૂમિ દેવતાને વિનંતિ.
ॐ भूरसि भूतधात्रि सर्व भूतहिते भूमिशुद्धिं कुरू कुरू स्वाहा... ઉપદ્રવોને નાશ કરનારી આધિ વ્યાધિ અને ઉપાધિઓને હરનારી સર્વ ભયોથી નિર્ભય બનાવનારી આત્મરક્ષાની માંત્રિક અને તાંત્રિક ક્રિયા કરીશું. ॐ परमेष्टिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पअराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सवसिद्धाणं, मुखे मुखपटं वरम् ॥ २ ॥ ॐ नमो आयरियाणं, अगरक्षातिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोईढम् ॥३॥ ॐ नमो लोए सब्बसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ॥४॥ सबपावप्पणासणो, वप्रो वज्रमयो बहिः । मङ्गलाणं च सव्वेसिं, खादिरागारखातिका ॥५॥ स्वाहान्तं च पदं ज्ञेयं, पढम हवइ मङ्गलम् । वप्रोपरि वज्रमयं, पिधान देहरक्षणे
||६|| महाप्रभावा रक्षेयं , क्षुद्रोपद्रवनाशिनी । पमेष्टिपदोद्भूता, कथिता पूर्वसूरिभिः यश्चेवं कुरुते रक्षा, परमेष्टिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ॥ ८ ॥
આ ભૂમિના અધિષ્ઠાયક ક્ષેત્રપાલદેવની અનુજ્ઞા માંગીશું અને પૂજનમાં પધારવા વિનંતિ કરીશું.
___ ॐ क्षाँ क्षी क्षु क्षौ क्षः अत्रस्थ क्षेत्रपालाय स्वाहा...
॥ ७
॥
For Private and Personal Use Only