________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'9પર ગણપરો સહિત તિર્થંકરોને આહવાહનાદિ माहवान - ॐ ह्य अर्ह श्री वृषभसेनादि चतुर्दशशत द्विपञ्चाशद् गणधर -
सहिताः श्री ऋषभादि वर्धमानान्ताः चतुर्विशति जिनवराः
अत्र पूजन प्रसंगे अवतरन्तु अवतरन्तु... संवौषट् स्थापन - ॐ हीं अर्ह श्री वृषभसेनादि चतुर्दशशत द्विपञ्चाशद् गणधर .
सहिताः श्री ऋषभादि वर्धमानान्ताः चतुर्विशति जिनवराः
अत्र पूजन प्रसंगे अत्र तिष्ठन्तु तिष्ठन्तु ठः ठः संनिधान - ॐ हीं अहँ श्री वृषभसेनादि चतुर्दशशत द्विपञ्चाशद् गणधर .
सहिता: श्री ऋषभादि वर्धमानान्ताः चतुर्विशति जिनवरा:
अत्र पूजन प्रसंगे मम सन्निहिताः भवन्तु भवन्तु ... वषट्मरलि - ॐ हीं अर्ह श्री वृषभसेनादि चतुर्दशशत द्विपञ्चाशद् गणधर -
सहिताः श्री ऋषभादि वर्धमानान्ताः चतुर्विशति जिनवराः
अत्र पूजन प्रसंगे पूजां प्रतीच्छन्तु प्रतीच्छन्तु स्वाहा || श्रीलब्धि पदगर्भितमहर्षिस्तोत्रम् ।।
(उपजातिछन्दः) जिनास्तथा सावधयश्चतुर्धा, सत्केवलज्ञानधनास्त्रिधा च | द्विधा मनःपर्ययशुद्धबोधा, महर्षयः सन्तु सतां शिवाय
॥ १ ॥ सुकोष्ठसद्वीजपदानुसारि-धियो द्विधा पूर्वदराधिपाश्च । एकादशाङ्गाष्टमित्तविज्ञा, महर्षयः सन्तु सतां शिवाय
।। २ ॥ संस्पर्शनं संश्रवणं समन्ता-दास्वादन-घ्राण-विलोकनानि । संभिन्नसंश्रोततया विदन्ते, महर्षयः सन्तु सतां शिवाय
|| ३ || आमर्श-विपुण्मल-खेल-जल्ल-सर्वौषधि-दृष्टि-वचोविषाश्च । आशीविषा घोर-पराक्रमाश्च , महर्षयः सन्तु सतां शिवाय
॥ ४ ॥ प्रश्नप्राधानाः श्रमणा मनोवाक्-वपुर्बला वैक्रियलब्धिमन्तः । श्रीचारण-व्योमविहारिणश्च , महर्षयः सन्तु सतां शिवाय
।। ५ ॥ घृतामृत-क्षीर-मधूनि धर्मो-पदेशवाणीभिरभित्रवन्तः । अक्षीणसंवासमहानसाच , महर्षयः सन्तु सतां शिवाय
।। ६ ॥ सुशीत-तेजोमय-तप्तलेश्या, दीप्रं तथोग्रं च तपश्चरन्तः । विद्याप्रसिद्धा अणिमादिसिद्धा, महार्षयः सन्तु सतां शिवाय ।। ७ ।।
For Private and Personal Use Only