Book Title: Chaturvinshatiprabandha Author(s): Rajshekharsuri, Hiralal R Kapadia Publisher: Harsiddhbhai Vajubhai Divetia View full book textPage 9
________________ किञ्चित् प्रास्ताविकम् | " मवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ " विदाङ्कुर्वन्तु विद्यारसिकशिरोमणयः सहृदयहृदया यदयं प्रबन्धक शेत्यपराह्वयः श्रीचतुर्विंशतिप्रबन्धो गुर्जरगीगुम्फितो गद्यप्राय: प्राकृतादिभाषानिबद्धैः पद्यगंद्यात्मकैश्वावतरणैः समलङ्कृतो ग्रन्थो वरीवर्ति । अत्र सूरिप्रबन्धा दश, १ सन्तुल्यतां यदुक्तं स्वयं प्रन्धकारैः प्रशस्स्यां निम्नलिखितपद्म द्वारा " तेनायं मृदुगधैर्मुग्धो मुग्धावबोधकामेन । रचितः प्रबन्धकोशो जयताज्ञ्जिनपतिमतं यावत् ॥३॥ २ प्राकृत - प्राचीन गूर्जरादिभाषा सङ्कलितानाम बतरणानां प्रतिसंस्कृतं कृतं मया मन्दधिया, किन्तु कुत्रचित् समस्ति शङ्का । यत्र स्खलनावगम्यते शेमुषीशालिभिस्तत्प्रमार्जनं ते करिष्यन्ति मां च निवेदयिम्यन्तीति तेभ्यो मेऽभ्यर्थना विद्यते । 19 ३ ' गुरुवचनमलमपि ० ' इति गद्यात्मकं अवतरणं तृतीये पृष्ठे । एतस्य मूलस्थलानिर्देशार्थिभिः प्रेक्ष्यतां श्रीयुतका लेद्वारा सम्पादितायाः कादम्बर्याः १० ३तमः परिच्छेदः । ४ एतेषां सर्वेषां मूलस्थान निर्देशकरणे नाहमलं यथेष्टसाधनाप्राप्तेः । तथापि कतिपयानां मूलस्थानं प्रादर्शि मया छ- परिशिष्टे । अनेनानुमीयते यदुत अयोगव्यवच्छेदिकाद्वात्रिंशिका - कादम्बरी-कुमारसम्भव - नैषधीयचरित्र - रघुवंश- प्रबन्धचिन्तामणि- रुद्रटालङ्कार-विक्रमोर्वशीय वेणीसंहार-वैराग्यशतकप्रभृतयो प्रन्या प्रन्थकाराणां दृष्टिपथमवतीर्णाः ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 322