Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 10
________________ किञ्चित् प्रास्ताविकम् विश्वधाश्चत्वारः, भूपतिप्रबन्धाः सप्त, राजाङ्गश्रावकप्रबन्धात्रयः एवं प्रबन्धाश्चतुर्विंशतिः सन्ति । एतेषु कतिपयाः प्रभावक चरित्रेऽपि दृश्यन्ते यत्संवादादिमीमांसां कर्तुं प्रयतिष्येऽस्य ग्रन्थस्य गुर्जरभाषात्मकेऽनुवादे | चतुर्विंशतौ । प्रबन्धेषु सप्तमं विहाय सर्वे गद्यमयाः । किश्च समस्तषु प्रबन्धेषु नवमः प्रान्तिमश्च विशेषतो विस्तृतौ वर्तेते । अपरञ्चात्र क्वचिद् गुर्जर भाषायाः शब्दाः संस्कृतस्वाङ्गसज्जीकृता विलोक्यन्ते, यथाहि - बण्ड : (पृ. ११ ), हक्तिः (पृ. २१ ), छोटयित्वा (पृ. ३४ ), खटपटापयति (पृ. ५३ ), टलवलायमानः (पृ. ८१ ), तडफडायमाना (पृ. ९६ ), छुटन्ति (पृ. ९६ ), बुम्बां पातयन् (पृ. १२१ ), झगटक ( पू. १३८) । अस्मिन् प्रबन्धकोशे नाना न्याया अपि निर्दिष्टा:, यथाहि - 'एकं वानरं अपरं वृश्चिकेन जग्धा' (पृ. १८, प. ७), अस्थिमजः (पृ. ५९, प. १ ), काकतालीय: (पृ. ८५ प ४), अन्धवर्तकी (पृ. ८५, प. ५), 'भजते विदेशमधिकेन जितस्तदनुप्रवेशमथचा कुशलैः' (पृ. १२३, प. २०३ ) मात्स्यः (पृ. २०६ ) च । अस्य प्रबन्धकोशस्य प्रणेतृभिः श्रीराजशेखरसूरिभिः १ श्री अमरचन्द्रसूररीणां प्रबन्धस्यान्तर्भावोऽत्र कृतः प्रस्तुतग्रन्थकारैः, न तु सूरिप्रबन्धेषु । तत्र केनापि कारणेन भवितव्यमिति सम्भावनायामेतेषां कविप्रतिभा प्रदर्शन हेतुकं निरूपणमिदमिति पोस्फुरीति । २ सन्तुल्यन्तां प्रभावकचरित्रगता आर्यनन्दिल-पादलिप्त-वृद्धवादि- मल्लवादि - हरिभद्र- बप्पभट्टि हेमचन्द्रसूरीणां जीवनवृत्तान्ताः । ३ मत्कृतोऽनुवादोऽयं प्रस्तावनापरिशिष्टादिपरिष्कृतश्व प्रसिद्धधमानोऽस्ति श्री फार्बस गुजरातीसभया'ऽऽदित्य' मुद्रणालये राजनगरे । ४ प्रस्तुतप्रबन्धकाराणां काव्यनिर्माणसम्बन्धिनी कुशलता की शी वर्तते तनिश्चयार्थिभिः पठ्यतां प्रबन्धोऽयम् ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 322