Book Title: Char Laghu Stotra Kavyo
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ अनुसन्धान ४३ ४७ स्फुरद्भक्त्यासक्त्या पुलकिततनुः श्रीपतिरिव, श्रियो देव्याः को वा न भवति पति: कैरपि धनैः ॥ ५ ॥ दवीयांसं दीनं स्नपय कृपया मामपि शिवे', स्पृहासक्तस्वान्तं शुचिसमयवाक्यामृतरसैः । अयं पुण्यः पापः किमिति न विधेयं मनसि यद् , वने वा हर्म्य वा समकरनिपातो हिमकरः१० ॥ ६ ॥ क्वणत्काञ्चीदामा करिकलभकुम्भस्तनभरा, नितम्बिन्योऽनेका मदनमदहृत्वम॑ विरुजम् । यशः शुभ्रं दिव्या द्युतिरिह भवत्पत्कजनते। मधुक्षीरद्राक्षामधुरिमधुरीणा रभणितयः१२ ॥ ७ ॥ महापद्माटव्यां मृदितमलमायेन मनसा३, स्वयं गत्वा भक्त्या सुमु(म)निचयमानीय महसा । तवाऽर्चा यः कुर्यात्सकृदपि तदुक्तेन विधिना, तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीम् ॥ ८ ॥ भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरी१५ पयःपारावारं भवति ननु तेषामथ तदा । प्रणाशोऽज्ञानस्य प्रतनघनघोरं यदुदितं, मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ९ ॥ दरिद्राणां चिन्तामणिगणनिका जन्मजलधौ ७, निमज्जज्जन्तूनां प्रवरतरणिः शं वितनुतात् । तवाऽमोघा वाणी विशदगुणसन्दोहसुभगा; जडानां चैतन्यस्तबकमकरन्दैनुतिशिरा१८ ॥ १० ॥ भवात्तातुं दातुं फलमपि च वाञ्छासमधिकं १९, विना त्वां नो कश्चिद् प्रभुरिह जगन्नाथ ! जगति । (८) श्लो. ९६, पं. २ । (९) श्लो. ५७, पं. २ (१०) ग्लो. ५७, पं. ४ (११) श्लो. ७, पं. १ (१२) श्लो. १५, पं. १ । २. 'फणितयः' इति मु. प्रतौ । (१३) श्लो. २१, पं. ३ । (१४) श्लो. २२, पं. ३ (१५) श्लो. ८, पं. ४ (१६) श्लो.५, पं. ४ । (१७) श्लो. ३, पं. ३ । ३. गुणनिका' इति मु. प्रतौ । (१८) श्लो. ३, पं. २ । ४. 'स्रुतिझरी' इति मु. प्रतौ । (१९) श्लो. ४, पं. ३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9