Book Title: Char Laghu Stotra Kavyo Author(s): Suyashchandravijay, Sujaschandravijay Publisher: ZZ_Anusandhan View full book textPage 7
________________ ४६ मार्च २००८ श्रीमज्जेिश्वरगुणग्रहणप्रसक्तः, स्तोत्रं चकार रुचिरं चिरभक्तियुक्तः ॥ ८ ॥ || इति श्रीसर्वजीनस्तोत्रम् ॥ (४) आनन्दलहरी चिदानन्दं नत्वा विशदविधिनाऽऽनन्दलहरी सुधाधारासाराममरपदविश्राणनफलाम् । ब्रुवे पादं पूर्वं चरममय सौन्दर्यलहरीस्तवादासाद्योच्चैर्जिनपदगुणग्रामरुचिराम् ॥ १ ॥ तनीयांसं पांसुं तव चरणपङ्केहभवं', ललाटे ये भक्तिप्रणतिवशतः साधु ददते । लभन्ते ते भव्या जनव(वि)दितजैनेन्द्रपदवीं, मुकुन्दब्रह्मेन्द्रस्फुटमुकुटनीराजितपदाम् ॥ २ ॥ समुन्मीलत्संवित्कमलमकरन्दैकरसिकं,३ प्रभो ! प्राणायामप्रभृतिभिरुपायैर्निजहृदि । सनाध्यानासक्तिस्तिमितनयनास्त्वामवितथं, महान्तः पश्यन्तो दधति परमालादलहरीम् ॥ ३ ॥ शिवं(व:) शक्तिः कामः क्षितिरथ रविः शीतकिरणः', सुखं सत्त्व तत्त्वं त्वमसि मम माहात्म्यमतुलम् ! कृपासिन्धोस्ते तच्चरणपरिचर्याप्रवणधी - र्भवानि ! त्वद्दासे मयि वितर दृष्टिं सकरुणाम् || ४ ।। दृशा द्राधीयस्या ह्यविदलितनीलाम्बुजरुचा", सुचारुश्रीमत्त्वद्वदनकमलालोकनपरः । टि. श्लोकक्रम तथा पाठांतरोनी नोंध अमे वि. के. सुब्रमण्यम द्वारा सम्पादित सौन्दर्यलहरी ग्रन्थमांथी करी छे. (१) श्लोक.२, पं.१ । (२) श्लो. २२, पं. ४ । (३) श्लो. ३८, पं. १ । (४) श्लो. २१, पं. ४ । (५) श्लो. ३२, पं. ४ । (६) श्लो. २२, पं. १ । (७) श्लो. ५७, पं. १ । १. '०लोत्पल०' इति मु.पुस्तके पाठो दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9