________________
वनप्तिप्रकाशिका टीका
विशतिप्राभृतसंख्या तदर्थश्च ५ व्याख्या-'नामेण' नाम्ना 'इंदभूति' इन्द्रभूतिरिति इन्द्रभूतिरिति नाम्ना प्रसिद्धः, 'गोयमो' गौतमः गोनमगोगो पन्नः, सः 'तिविण'-त्रिविधेन मनोवाकायेन 'चंदित्ता' वन्दित्वा 'जिणवरवसई' जिनवमुपगं जिनसंपु श्रे; श्रीवर्धमानस्वामिनं 'पुच्छइ' पृच्छति । किमित्याह'जोइसरायम्स' योनीराजस्य चन्द्रस्य उपलक्षणात् सूर्यादीनां च 'पण्णत्ति' प्रज्ञप्तिम् प्रज्ञाप्यतेप्ररूप्यते-जन्दमूनांदीनां नारस्य यथास्थितियत्र सा प्रजन्तिस्तां पृच्छतीति सम्बन्धः ॥४॥
एवं गौतमेन पृष्टः सन् भगवान् मध्गं तत्सम्बद्धं शितिसख्यकेषु प्रामृतेषु यद् वक्तव्यं तद् गाथापनकेनाइ-'कड़ मंडलाइ' इत्यादि । मृलम्क इ मंडलाइ बच्चइ १, तिरिच्छा किं व गच्छई २॥
ओभासइ केवइयं ३, सेयाए किं ते संठिती ॥ गा० ५॥ कहिं पडिहया लेस्सा ५, कहं ते ओयसंठिती ६। के मृरियं वरयंति ७, कह ते उदयसंठिती ८॥गा ६॥ कइकट्ठा पारिसी-छाया ९ जोगेत्ति किं ते आहिए १०॥ के ते संवच्छराणाई ११, कइ संबच्छराइ य १२॥ गा०७॥ कहिं चंदमसो वुड्डी, १३, कया ते जोसिणा बहू १४। के य सिग्घगई वुत्ते १५कि ते जोसिणलक्षणं १६॥गा०८॥ चयणोववाय १७ उच्चत्तं १८, सूरिया कइ आहिया १९ ।
अणुभावे केरिसे वुत्ते, २०, एवमेयाइ वीसई ॥गा०९॥ छायाकति मण्डलानि ब्रजनि १, तिर्यक् किं च गच्छति २।
अवभासयति कियत्कं. ३ श्वेतायाः किं ते संस्थितिः४॥ गा०५॥ कुत्र प्रतिहता लेश्या ५, कयं ते ओजःसंस्थितिः । के सूर्य चरयन्ति ७, कथं ते उदयसंस्थितिः ८॥गा० ६ ॥ कतिकाप्टा पौरुपीछाया ९, योग इनि किं ते आख्यातः १० । कस्ते संवत्सराणामादिः १२, कति संवत्सरा इति च १२॥ गा ०७॥ कुत्र चन्द्रमसो वृद्धिः १३, कदा ते ज्योत्स्ना यही १४ । कश्च शीघ्रगतिरुक्तः १५, किं ते ज्योत्स्नालक्षणम् १६ ॥ गा०८। च्यवनोपपातौ १७, उच्चत्वं १८, सूर्याः कति आख्याताः १९। अनुभाव कीदृश उक्त २०, एवमेतानि विंशतिः ॥ गा० ९॥