Book Title: Central Philosophy of Jainism Anekanta Vada
Author(s): Bimal Krishna Matilal, Nagin J Shah, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

Previous | Next

Page 75
________________ APPENDIX A एकांशतो व्याकरणं विभज्य परिपृच्छ्य च। स्थाप्यं च मरणोत्पत्तिविशिष्टात्माऽन्यतादिवत् ।। २२ "किं सर्वसत्त्वा मरिष्यन्ति' इत्येकांशेन व्याकर्त्तव्यम् - मरिष्यन्तीति। 'किं सर्वे जनिष्यन्ते' इति विभज्य व्याकर्त्तव्यम् – संक्लेशा जनिष्यन्ते, न निक्लेशा इति । कि 'मनुष्यो विशिष्टो हीनः' इति परिपृच्छच व्याकर्त्तव्यम् - कानधिकृत्य प्रश्नयसीति । यदि ब्रूयाद् - देवानिति। हीन इति व्याकर्त्तव्यम्। अथ ब्रूयाद् – अपायानिति। विशिष्ट इति व्याकर्तव्यम्। 'किमन्यः स्कन्धेभ्यः सत्त्वोऽनन्यः' इति स्थापनीयः सत्त्वद्रव्यस्याभावात्, वन्ध्यापुत्रश्यामगौरतादिवत्। Vasubandhu : Abhidharmakośa-bhāsya, Pañcama-Kośasthāna, p. 797-8, verse 22 : (Follow the translation given on p. 9-10) B अलं हि ते, वच्छ, अज्ञाणाय, अलं सम्मोहाय। गंभीरो हायं, बच्छ, धम्मो दुद्दसो दुरनुबोधो। . . . . तेन हि वच्छ, तञवेत्थ पटिपुच्छिस्सामि; “यथा ते खमेय्य तथा नं व्याकरेय्यासि । तं कि मञसि, वच्छ, सचे ते पुरतो अग्गि जलेय्य, जानेय्यासि त्वं - अयं मे पुरतो अग्गि जलती" ति? "सचे मे, भो गोतम, पुरतो अग्गि जलेय्य, जानेय्याह - अयं मे पुरतो अग्गि जलती" ति । सचे पन तं वच्छ, एवं पुच्छेय्य – “यो ते अयं पुरतो अग्गि जलति अयं अग्गि किं पटिच्च जलती 'ति एवं पुट्ठो त्वं, वच्छ, किन्ति व्याकरेय्यासी ति" ? सचे मं भो गोतम, एवं पुच्छेय्य -यो ते अयं पुरतो अग्गि जलति, अयं अग्गि किं पटिच्च जलती 'ति एवं पुट्ठो अहं भो गोतम, एवं व्याकरेय्यं - यो मे अयं पुरतो अग्गि जलति अयं अग्गि तिणकट्ठपादानं पटिच्च जलती"ति। सचे ते वच्छ, पुरतो सो अग्गि निव्वायेय्य, जानेय्यासि त्वं - "अयं मे पुरतो अग्गि निव्वुत्तो "ति सचे पन तं वच्छ एवं पुच्छेय्य – “यो ते अयं पुरतो अग्गि निव्वुतो सो अग्गि इतो कतमं दिसं गतो-पुरत्थिमं वा दक्खिणं वा पच्छिमं वा उत्तरं वा'ति, एवं पुट्ठो त्वं, वच्छ, किन्ति व्याकरेय्यासी "ति ? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84