Book Title: Central Philosophy of Jainism Anekanta Vada
Author(s): Bimal Krishna Matilal, Nagin J Shah, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

Previous | Next

Page 77
________________ 68 The Central Philosophy of Jainism रनिरोधो; संखारनिरोधा विज्ञाणनिरोधो . . . पे० एवमेतस्स केवलस्स दुक्खक्खंधस्स निरोधो होती"ति। Samyuttanikāya, XII.47 Lokāyatikasutta : (Follow the translation given on page 16) तं जोवं तं सरोरं ति वा, भिक्खु, दिठ्ठिया सति ब्रह्मचरियव.सो न होति; अझं जीवं अझं सरीरं ति वा, भिक्खू दिट्ठिया मति ब्रह्मचरियवासो न होति । एते ते, भिक्खू उभो कन्ते अनुपगम्म मज्झेन तथागतो घम्म देसति । Avijjapaccayasutta : (Follow the translation given on page 17) E यथोक्तं भगवता - " किन्नु भो गौतम स करोति, स प्रतिसंवेदयते ? अव्याकृतमेतद् ब्राह्मण। अन्यः करोति अन्यः प्रतिसंवेदयते? अव्याकृतमेतद् ब्राह्मण। सः करोति, स प्रतिसंवेदयते' इति पृष्टः 'अव्याकृतमेतद्' इति वदसि, 'अन्यः करोति, अन्यः प्रतिसंवेदयते' इति पृष्ट: 'अव्याकृतमेतद्' इति वदसि; तत् कोऽत्र खल्वस्य भवतो गौतमस्य भाषितस्यार्थः ? स करोति, स प्रतिसंवेदयते' इति ब्राह्मण ! शाश्वताय परैति, अन्यः करोति, अन्यः प्रतिसंवेदयते' इति उच्छेदाय परैति; एतावन्तावनुपगम्य तथागतो मध्यमया प्रतिपदा धर्म देशयति ।” ( १ ) इति । Yasomitra, Sphuțārthā, pañcama-kośasthāna, p. 798 : (Translation on page 17) F सासए लोए जमाली ! असासए लोए जमाली? सासए जीवे जमाली ! असासए जीवे जमाली? तए णं से जमाली अणगारे भगवया गोयमेणं एवं वुत्ते समाणे संकिए कंखिए जाव कलुससमावण्णे जाए यावि होत्था, णो संचाएइ भगवओ गोयमस्स किंचिंवि पभोक्खमाइक्खित्तए तुसिणीए संचिट्ठइ। जमालीति समणे भगवं महावीरे जमालि अणगारं एवं वयासी - अत्थि णं जमाली ! ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जे णं पभू एवं वागरणं वागरित्तए जहा णं अहं, नो चेव णं एयप्पगारं भासं भासित्तए जहा णं तुमं, सासए लोए जमाली ! जन्न कयाइ णासि, ण कयाइ ण भवइ, ण कयाइ ण भविस्सइ, भुवि च भवइ य भविस्सइ य धुवे णिइए सासए अक्खए अव्वए अवट्ठिए निच्चे। असासए लोए जमाली! जओ ओसप्पिणी भवित्ता उसप्पिणी भवइ। उस्सप्पिणी भवित्ता ओसाप्पिणी भवइ, सासए जीवे जमाली! जं न कयाइ णासि जाव णिच्चे, असासए जीवे जमाली ! जन्नं नेरइए भवित्ता तिरिक्खजोणिए भवित्ता मणुस्से भवइ मणुस्से भवित्ता देवे भवइ। Bhagavatīsūtra, (Pupphabhikkhu, ed.), 9.386, p. 609-610 : (Translation on p. 19) हंता अत्थि, जे वि य ते खंदया! अयमेयारूवे अब्भत्थिए चिंतिए पत्थिए मनोगए संकप्पे समप्पज्जित्था-कि सअंते लोए अणंते लोए। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84