Book Title: Central Philosophy of Jainism Anekanta Vada
Author(s): Bimal Krishna Matilal, Nagin J Shah, Dalsukh Malvania
Publisher: L D Indology Ahmedabad

Previous | Next

Page 78
________________ Appendix Bhagavatisutra, 2.1.90, p. 420 : (Translation on p. 20-21) H अपरिचत्तसहावेणुप्पादव्वयधुवत्तसंबद्धं । गुणवं च सपज्जायं जत्तं दव्वत्ति वुच्चंति ।। ३ ।। सब्भावो हि सहावो गुणेहि सगपज्जएहिं चित्तेहिं । दव्वस्स सव्वकालं उप्पादव्वयधुवत्तेहिं ॥४॥ इह विविहलक्खणाणं लक्खणमेगं सदित्ति सव्वगयं । उवदिसदा खलु धम्मं जिणवरवसहेण पण्णत्तं ।। ५ ।। दव्वं सहावसिद्धं सदिति जिणा तच्चदो समक्खादो। सिद्धं तध आगमदो णेच्छदि जो सो हि परसमओ।।६।। Kundakunda, Pravacanasāra, Ch. ii, verses 3-6 (Translation on p. 36) यदि पुनर्नेदमेवमिष्येत तदान्यः सर्गोऽन्यः संहारः अन्या स्थितिरित्यायाति। तथा सति हि केवलं सगं मृगयमाणस्य कुम्भस्योत्पादनकारणाभावादभवनिरेव भवेत्। असदुत्पाद एव वा। तत्र कुम्भस्याभवनौ सर्वेषामेव भावानामभवनिरेव भवेत्। असदुत्पादो वा व्योमप्रसवादीनामप्युत्पादः स्यात् । तथा केवलं संहरमाणस्य मृत्पिण्डस्य संहारकारणाभावादसंहरणिरेव भवेत् । सदुच्छेद एव वा। Amrtacandra Suri, Comm. on Pravacanasāra, (A. N. Upadhye's edition) : Ch. ii, under verse 8, p. 125 (Translation on p. 38) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84