Book Title: Bhuvan Sarashtak
Author(s): Bhuvantilaksuri, Virsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prakashan Kendra
View full book text
________________
8 १०. ध्यानाष्टकम्
॥१॥ कर्मावृतोऽयं भ्रमणस्वभावः, चतुर्गतौ यः सततं विलक्षः । भमेद् हहा चक्रकवद् नमित्वात् ,
कुलालगेहस्य सुदृष्टिनष्टः ॥१॥ वृत्तिमा न छे... प्रवृत्तिमा नही...गति ४२ छ, પ્રગતિ નહીં. કુંભારના ચક્ર પર ચઢેલે ઘડે ભમ્યા જ કરે છે....તેમ ચાર ગતિના ચક્કરમાં ચર્યાશી લાખ યોનિમાં જીવા श्या १ ४रे छे... परिश्रम व्यथ गयेछे ॥१॥ કેવું છે કર્મનું ચક્ર!
॥२॥ घनाघनाच्छादितसूर्यतेजा, चक्षुष्मतां नैव यथेक्ष्यते वै । सुशास्त्रनेत्राद् रहिता जनाच, तथा न पश्यति निजात्मरूपम् ॥२॥

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76