SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 8 १०. ध्यानाष्टकम् ॥१॥ कर्मावृतोऽयं भ्रमणस्वभावः, चतुर्गतौ यः सततं विलक्षः । भमेद् हहा चक्रकवद् नमित्वात् , कुलालगेहस्य सुदृष्टिनष्टः ॥१॥ वृत्तिमा न छे... प्रवृत्तिमा नही...गति ४२ छ, પ્રગતિ નહીં. કુંભારના ચક્ર પર ચઢેલે ઘડે ભમ્યા જ કરે છે....તેમ ચાર ગતિના ચક્કરમાં ચર્યાશી લાખ યોનિમાં જીવા श्या १ ४रे छे... परिश्रम व्यथ गयेछे ॥१॥ કેવું છે કર્મનું ચક્ર! ॥२॥ घनाघनाच्छादितसूर्यतेजा, चक्षुष्मतां नैव यथेक्ष्यते वै । सुशास्त्रनेत्राद् रहिता जनाच, तथा न पश्यति निजात्मरूपम् ॥२॥
SR No.022198
Book TitleBhuvan Sarashtak
Original Sutra AuthorN/A
AuthorBhuvantilaksuri, Virsenvijay
PublisherBhuvan Bhadrankar Sahitya Prakashan Kendra
Publication Year1982
Total Pages76
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy