Book Title: Bhavana Sataka
Author(s): A S Gopani, Dharmshila Mahasati, Girishkumar P Shah Pandit
Publisher: Labhubhai P Mehta

Previous | Next

Page 123
________________ - - - यथा यथा स्यादात्मविशुद्धिस्तथा तथैतवृद्धिः ॥ पूर्णविशुद्धौ मैत्रीभावना । व्याप्ता स्यात्रिजगन्सु । मैश्या० ॥४॥ पितृमुतजायाबन्धुता जाता न येन कदापि ॥ नास्ति तादृक्कोऽपि जनोऽत्र । कथमुचिता स्यादमैत्री ।। मैच्या० ॥५॥ निन्दन्त्यपकुर्वन्ति ये वा। घ्नन्ति द्वेषाद्यष्टीः ॥ मत्वा तेषां कर्मप्रदोषं । तैरपि मंत्री न छेद्या । मैच्या० ॥६॥ शत्रभावोद्भावनक्लेशद्वेषासूयाप्रकटनम् ॥ एते सर्व गुणाः पशूनां । कथमुत्तमननसेव्याः ॥ मैत्र्या० ॥७॥ समयनिभूतशमरससरसि त्वं । विहर यथेष्टं स्वान्त ! कुरु कुरु मैत्री सर्वैः साकं । कमपि नामित्रं चिन्तय ॥ मैन्या० ॥८॥ 102 -- Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150