Book Title: Bhartiya Darshano ma Moksh Vichar
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf
View full book text
________________ 24 ભારતીય તત્વજ્ઞાન F8 न्यायसार पृ. 594-98 (षड्दर्शन प्रतिष्ठान, वाराणसी, 1818). 70 किं पुनस्तन्मिथ्याज्ञानम् / अनात्मन्यात्मग्रहः / न्यायभाष्य 4.2.1 71. तत्त्वज्ञानं खलु मिथ्याज्ञानविपर्ययेण व्याख्यातम् / न्यायभाष्य 1.1.2 72 यदा तु तत्त्वज्ञानाद् मिथ्याज्ञानमपैति तदा मिथ्याज्ञानापाये दोषा अपयान्ति / न्यायभाष्य 73 न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य / न्यायसूत्र 4.1.64 74 सोऽयमध्यात्म बहिश्च विविक्तचित्तो विहरन्मुक्त इत्युच्यते / न्यायभाष्य 4.1.64 75 ...सर्वाणि पूर्वकर्माणि ह्यन्ते जन्मनि विपच्यन्त इति / न्यायभाष्य 4.1.64 76 ... अनन्तानां कथमेकस्मिन् जन्मनि परिक्षय इति चेत् / कन्दली, पृ. 687 77 न. कालानियमात् / कन्दली, पृ. 687 78 यथैव तावत् प्रतिजन्म कर्माणि चीयन्ते, तथैव भोगात् क्षीयन्ते च / कन्दली, पृ. 687 78 योगी ही योगद्धिसिद्धया... निर्माय तदुपभोगयोग्यानि... तानि तानि सेन्द्रियाणि शरीराणि, अन्त:करणानि च मुक्तात्मभिरुपेक्षितानि गृहीत्वा सकलकर्मफलमनुभवति प्राप्तैश्चर्य इतीत्थमुपभोगेन कर्मणां क्षयः / न्यायमञ्जरी, भा. 2. पृ. 88 80 प्रवृत्त्यपाये जन्मापैति / न्यायभाष्य 1.1.2 81 समाधिविशेषाभ्यासात् / न्यायसूत्र 4.2.38 तदर्थं यमनियमाभ्यामात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः / न्यायसूत्र, 4.2.46 / 82 ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः / न्यायसूत्र 4.2.47 . 83 न्यायभाष्य 4.2.3 84 शास्त्रदीपिका पृ. 125-30 . 85. यदस्य स्वं नैजं रूपं ज्ञानशक्तिसत्ताद्रव्यत्वादि तस्मिन्नवतिष्ठते / शास्त्रदीपिका, पृ. 130 81 बुद्धिभेदादिति / बुद्धिरन्त:करणम् / आद्ये पक्षे बुद्धिभेदात् तत्संस्कारभेदः / तद्भेदाच्च तदवच्छिन्नाज्ञानभेदः। तद्भेदाच्च तत्प्रतिबिम्बितचैतन्यभेद इति जीवनानात्वम् / अन्त्ये तु बुद्धिभेदात् तत्प्रतिबिम्बितचैतन्यभेद इति जीवनानात्वम् / पारमार्थिकत्वादिति / प्रतिबिम्बं च न बिम्बादन्यत् किञ्चिदित्यनुपदमेवोक्तमिति बिम्बरूपेण पारमार्थिकमेव तत् / सिद्धान्तबिन्दुटीका (अभ्यंकरकृता) पृ. 47, B.O.R.I. Poona, 1928 87 तदेवं वेदान्तवाक्यजन्याखण्डाकारवृत्त्या अविद्यानिवृत्तौ तत्कल्पितसकलानर्थनिवृत्तौ परमानन्दरूपः सन् कृतकृत्यो भवति।' सिद्धान्तबिन्दुटीका (शंकरकृता) पृ. 153, B.O.R.I, Poona, 1928. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 16 17 18