Book Title: Bhartiya Darshano ma Moksh Vichar
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf

View full book text
Previous | Next

Page 17
________________ ભારતીય દર્શનોમાં મોક્ષવિચાર ४८ सो मोरयशन, नगीन. ७. २, पृ. १२-११८. ५० सivo, १२ ५१ सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभो: पुरुषस्य... । योगसूत्र ४.१८ ५२ तदवस्थे चेतसि विषयाभावात् बुद्धिबोधात्मा पुरुषः किंस्वभाव इति ? तदा द्रष्टुः स्वरूपेऽवस्थानम् । योगसूत्र १.३ (भाष्योत्थानिकासहित) ५3 यथा च चिति बुद्धेः प्रतिबिम्बमेवं बुद्धावपि चित्प्रतिबिम्बं स्वीकार्यम् । योगवार्तिक, १.४ ५४-५५ तल्लाभाद् (विवेकज्ञानलाभाद्) अविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाच कर्माशया: समूलघातं हता भवन्ति । क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति । कस्मात् ? यस्माद् विपर्ययो भवस्य कारणम् ? नहि क्षीणविपर्ययः कश्चित् केनचित् क्वचित् जातो दृश्यत इति । योगभाष्य ४.६० ५सांख्यकारिका, ६८ ५७ आधस्तु मोक्षो ज्ञानेन... द्वितीयो रागादिक्षयादिति... कर्मक्षयात् तृतीयं व्याख्यातं मोक्षलक्षणम् । योगवार्तिक, ४.२५-४.३२ ५८ यद्यपि पुरुषश्चिन्मात्रोऽविकारी तथापि बुद्धेर्विषयाकारवृत्तीनां पुरुषे यानि प्रतिबिम्बानि तान्येव पुरुषस्य वृत्तयः, न च ताभिः अवस्तुभूतामि: परिणामित्वं स्फटिकस्येवातत्त्व तोऽन्यथाभावात् । योगवार्तिक, १.४ ५८ सांख्यप्रवचनभाष्य १.१ ३० परमाणोरिव वृत्त्यतिरिक्तानां प्रतिबिम्बसमर्पणासामर्थ्यस्य फलबलेन कल्पनात् । योगवार्तिक, १.४ . ११ पुरुषार्थशून्यानां गुणानां प्रतिप्रसव: कैवल्यय, स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । योगसूत्र, ४.३४ १२ कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिन: । योगभाष्य १.२४. 53 नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः । व्योमवती (चौखम्बा, १९३०), पृ. ६३८ १४ समस्तात्मविशेषगुणोच्छेदोपलक्षिता स्वरूपस्थितिरेव । कन्दली पृ. ६९२. १५ यदि मुक्तात्मानः पाषाणतुल्यजडास्तर्हि कथं तत्र दुःखनिवृत्तिव्यपदेश: ? 5१ न हि 'पाषाणो दुःखानिवृत्तः' इति केनापि प्रेक्षावता व्यपदिश्यते । दुःखसंभव एव हि दु:खनिवृत्तिनिर्दिष्टुमर्हति। - १७ न, दुःखार्तानां तदभाववेदनमभिसन्धायैव तज्जिहांसादर्शनात्, कथमन्यथा देहमपि जहः। आत्मतत्त्वविवेक (चौखम्बा ११४०), पृ. ४३८ ६८ न्यायभाष्य १.१.२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18